SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [-], मूलं [- गाथा-], नियुक्ति: [४४४], भाष्यं [४५...], (४०) KARNANCR प्रत 'तं गमेइ, तहवि न ठाति, ताहे अमञ्चो भणइ-राय!मा देवीए वयणातिकमो कीरउ, मा मारेहिइ अपाणं, राया भणइ-को उवाओ होजा?, ण य अम्हं वंसे अण्णंमि अतिगए उजाणे अण्णओ अतीति, तस्थ वसंतमासं ठिओ, मासग्गेसु अच्छति, अमच्चो भणति-उवाओ किजउ जहा-अमुगो पर्चतराया उकुडो(बट्टो),अणजंता पुरिसा कूडलेहे उवणेतु, एवमेएण कयगेण ते कूडलेहा रण्णो उवहाविया, ताहे राया जत्तं गिण्हइ,तं विस्सभूपणा सुयं, ताहे भणति-मए जीवमाणे तुम्भे किं निग्गच्छही, ताहे सोगओ, ताहे चेव इमो अइगओ, सोगतोतं पञ्चतं, जाव न किंचिपिच्छइ अहेमरेत, ताहे आहिंडित्ता जाहे नत्वि कोई जो आणं अइक्कमति, ताहे पुणरवि पुप्फकरंडयं उज्जाणमागओ, तत्थ दारवाला दंडगहियग्गहत्था भणंति-मा अईह सामी!, सो भणति-किं निमित्तं , एत्थ विसाहनन्दी कुमारो रमइ, ततो एयं सोऊण कुविओ विस्सभूई, तेण नायं-अहं कयगेण निग्गच्छाविओत्ति, तत्थ कविहलता अणेगफलभरसमोणया, सा मुडिपहारेण आहया, ताहे तेहिं कविहेहिं भूमी अत्थुआ, सूत्राक दीप अनुक्रम 4-07 तां गमयति, तथापि न विष्ठति, तदाऽमात्यो भणति-राजन् ! मा देव्या वचनातिक्रमं करोतु, मा मीमरदात्मानं, राजा भपति क उपायो भवेत् ,न चास्माकं बंदोऽम्यस्मिन् भतिगते उद्याने अन्योऽतिवाति, तत्र वसन्तमासं खितः मासोऽतिहति, अमात्यो भणति-उपायः क्रियतां यथा-असुका प्रत्यन्तराजः | सस्कृष्टः (स.), भज्ञायमानाः पुरुषा कूटलेखानुपनयन्तु, एवमेतेन कृतकेन ते कूटलेखा राज्ञे उपस्थापिता:, तदा राजा यात्रा ग्रहाति, तत् विभूतिना धुतं, तदा भगति-मयि जीवति यूर्व किं निर्गच्छत, तदा सगतः, तवैवार्य (विशाखनन्दी) अतिगतः,स गतः तं प्रत्यन्तं, यावन्न कविपश्यति उपद्रवन्त, तदादिण्डव बदा नासि कोऽपि य आज्ञामतिकामति, तदा पुनरपि पुष्पकरडकमुद्यानमागतः, तत्र द्वारपाला गृहीतदग्दारहता भणन्ति-मा अतियासी: स्वामिन् !, स भणति-किंनिमित्तम् अत्र विशाखनन्दी कुमारी रमते, तत पुतत् श्रुत्वा कुपितो विश्वभूतिः, तेन शातं अहं कृतकेन निर्गमित इति तत्र कपिस्थलता अनेकफकभरसमवनता, सा मुष्टिमहारेणाइता, तदा तेः कपिचभूमिरास्तृता. मासतमासम्मे७. + मरतं. wwwwjanatarary.om मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~348~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy