SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययनं [-], मूलं [- /गाथा-], नियुक्ति: [३६८], भाष्यं [३७...], (४०) प्रत सुत्रांक जिणचफिदसाराणं वण्ण १ पमाणाई २ नाम ३ गोत्ताई ४। आवश्यक हारिभद्री आऊ ५ पुर ६ माइ ७ पियरो ८ परियाय ९ गई च १० साही ॥ ३३८ । (दारगाहा) यवृत्तिः ॥१५८॥ [विभाग १ गमनिका-जिनचक्रिदशाराणां' जिनचक्रवर्तिवासुदेवानामित्यर्थः, वर्णप्रमाणानि तथा नामगोत्राणि तथा आयु:| पुराणि मातापितरी यथासंभवं पर्यायं गतिं च, चशब्दात् जिनानामन्तराणि च शिष्टवान् इति द्वारगाथासमासाथैः ॥३६८॥ अवयवार्थं तु वक्ष्यामः । तत्र प्रश्नावयवमधिकृत्य तावदाह भाष्यकार: जारिसया लोअगुरू भरहे वासंमि केवली तुम्भे । एरिसया कइ अन्ने ताया! होहिंति तित्धयरा ॥ ३८॥ (भाष्यम् ) व्याख्या-यादृशा लोकगुरवो भारते वर्षे केवलिनो यूयं, ईदृशाः कियन्तोऽन्येऽत्रैव तात ! भविष्यन्ति तीर्थकराः। ४ इति गाथार्थः ॥ ३८॥ अह भणइ जिणवरिंदो भरहे वासंमि जारिसो अहयं । एरिसया तेवीसं अण्णे होहिंति तित्थयरा ।। ३६९ ॥ निगदसिद्धा॥ ते चैवं |॥१५८॥ होही अजिओ संभव अभिणदण सुमइ सुप्पभ मुपासो।ससि पुष्पदंत सीअल सिजंसो वासुपुज्जो अ॥३७०॥3 दाविमलमणतइ धम्मो संती कुंथू अरो अ मल्ली अ। मुणिमुन्वय नमि नेमी पासो तह बहमाणो अ॥ ३७१॥ * भरते. +चे मासे. दीप अनुक्रम T wwjandiarary.org मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~ 319~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy