SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम [-] Education “आवश्यक”- मूलसूत्र-१ (मूलं+निर्युक्तिः+वृत्तिः) अध्ययनं [-], मूलं [- /गाथा - ], निर्युक्ति: [ ३४७], भाष्यं [३१...], | बाहुबले कथानकं पीओ, न य ि हे एगंमि जिष्णकुत्रे तणपूलिअं गहाय उस्सिंचर, जं पडियसेसं तं जीहाए लिहइ । एवं तुम्भेहिंपि अणु सद्दफरिसा सबसिद्धे अणुभूआ, तहवि तत्तिं न गया । एवं वियालिअं नाम अज्झयणं भासइ 'संवाह किं न बुज्झहा ?" एवं अझणउए वित्तहिं अहाणउइ कुमारा पवइआ, कोइ पढमिलुएण संबुद्धो कोइ चितिएण कोइ ततिएण जाहे ते पवइआ । अमुमेवार्थमुपसंहरन्नाह मागमाई विजय सुंदरिपब्बज बारसभिसेओ । आणवण भाउगाणं समुसरणे पुच्छ दितो ॥ ३४८ ॥ मनिका - मागधमादौ यस्य स मागधादिः कोऽसौ ? विजयो भरतेन कृत इति । पुनरागतेन सुन्दर्यवरोधस्थिता दृष्टा, क्षीणत्वान्मुक्ता चेति । द्वादश वर्षाणि अभिषेकः कृतो भरताय, आज्ञापनं भ्रातॄणां चकार, तेऽपि च समवसरणे भगवन्तं पृष्टवन्तः, भगवता चाङ्गारदाहकदृष्टान्तो गदित इति गाथाक्षरार्थः ॥ ३४८ ॥ इदानीं कथानक शेषम् — कुमारेसु | पवइएस भरहेण बाहुबलिणो दूओ पेसिओ, सो ते पदइए सोउं आसुरुतो, ते बाला तुमए पवाविआ, अहं पुण जुद्ध समत्थो, १] पीताः, न च ते तृष्णा, तदेकस्मिञ्जीर्णकृपे तृणपूलं गृहीति पतितशेषं तद्विवा लेति । एवं युध्माभिरपि अनुचराः सर्वलोके शब्दस्पर्शाः सर्वार्थसिद्धेऽनुभूताख्यापि तृप्तिं न गताः एवं वैदारिकं नामाध्ययनं भाषते, संबुध्यत किं न युध्यत ? एवमष्टनवत्या वृत्तेरटनवतिः कुमाराः प्रमजिताः कचित् प्रथमेन संकुद्धः कविद्वितीयेन कक्षितृतीयेन यदा ते प्रमजिताः। २ कुमारेषु प्रब्रजितेषु भरतेन बाहुबलिने दूत्तः प्रेषितः, स तान्प्रवजितान् कुद्धः, ते बालास्वया प्रमाजिताः, अहं पुनः युद्धसमर्थः *पीआय + परिछज मागहवरदामप्रभास सिंधुडप्पा मिसमुद्दा स िवाससहस्से, ओअवि भागओ भरहो ॥ १ ॥ ( प्र० अध्या० ). For Parts Only मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र [४०], मूलसूत्र [०१] ~306~ www.jincibrary.org " आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्तिः
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy