SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम H आवश्यक ॥ १५१ ॥ “आवश्यक”- मूलसूत्र - १ (मूलं + निर्युक्तिः + वृत्तिः) अध्ययनं [-1, मूलं [ / गाथा-], निर्युक्तिः [३४७ ] भष्यं [३१]...]. रुवेण जाया, विज्जा वा नत्थि ?, तेहिं सिद्धं जहा-आयंबिलाणि करोति, ताहे तस्स तस्सोवरिं पयणुओ रागो जाओ, सा य भणिया- जइ रुच्चइ तो मए समं भोगे भुंजाहि, णवि तो पचयाहित्ति, ताहे पायसु पडिया विसज्जिया पवइआ । अन्नया भरहो तेसिं भाउयाणं दूयं पड़वेइ जहा मम रज्जं आँयणह, ते भति-अम्हवि रज्जं ताएण दिण्णं, तुज्झवि, एतु ताव ताओ पुच्छिजिहित्ति, जं भणिहिति तं करिहामो । ते णं समए णं भगवं अद्वावयमागओ विहरमाणो, एत्थ सधे समोसरिआ कुमारा, ताहे भणति-तुम्भेहिं दिण्णाई रज्जाई हरति भाया, ता किं करोमो ? किं जुज्झामो जयाहु आया णामो?, ताहे सामी भोगेसु निवत्तावेमाणो तेसिं धम्मं कहेइ-न मुत्तिसमं सुहमत्थि, ताहे इंगालदाहकदितं कहेइ - जहा एगो इंगालदाहओ एवं भाणं पाणिअस्स भरेक णं गओ, तं तेण उदगं णिङ्कविअं, उवरिं आइचो पासे अग्गी पुणो परिस्समो दारुगाणि कुतरस, घरं गतो पाणं पीअं, मुच्छिओ सुमिणं पासइ, एवं असम्भावपट्टवणाए कुवतलागनदिदहसमुद्दा यसबे ते 5 रूपेण जाता, वैद्य या न सन्ति ? तैः शिष्टं यथाऽऽचाम्लानि करोति तदा तस्य तस्या उपरि प्रतनुको रागो जातः सा च भणिता-पदि रोचते तदा मया समं भोगान् मुद्रक्ष्य, मैव तर्हि प्रबल, तदा पादयोः पतिता विसृा प्रत्रजिता । अम्वदा भरतस्तेषां भ्रातॄणां दूतान् मेषपति यथा मम राज्यमाज्ञापयत, भगन्ति अस्माकमपि राज्यं तातेन दत्तं तथापि, एतु तावत्तातः पृण्डवते, यमिति तत्करिष्यामः । तस्मिन्समये भगवानष्टापद्मागतो विहरन्, अन्त्र सर्वे समवसृताः कुमाराः सदा भणन्ति - युष्माभितानि राज्यानि हरति आता, तकिं कुर्मः ? किं युध्यामह उताहो आज्ञप्यामहे, तदा स्वामी भोगेभ्यो नव यमानः तेभ्यो धर्म कथयति-न मुक्तिसमं सुखमस्ति तदाऽङ्गारदा हकदृष्टान्तं कथयति-यथैकोऽङ्गारदादक एक भाजनं पानीयस्य नृत्वा गतः तत्सेनोदकं निष्ठापितं, उपरि आदित्यः पार्श्वयोरभिः पुनः परिश्रमो दारूणि कुतः गृहं गतः पानं पीतं मूच्छितः स्वमं पश्यति, एवमसद्धावस्थापनवा कूपतटाकनदीइदसमुदाय सर्वे * •याह + अट्ठावदे समागतो. भरहो ता ताओ करेमि भरे. 8 कोणतस्व. Education national For Parts Only हारिभद्रीयवृत्तिः विभागः १ ~305~ ॥ १५१ ॥ www.jancibrary.org मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [४०], मूलसूत्र - [०१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्तिः
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy