SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययनं [-], मूलं [- /गाथा-], नियुक्ति: [३२१], भाष्यं [३१...], (४०) प्रत सूत्राक भवतामित्यर्थः, तथा दिव्यानि च आहतानि तूराणि तदा त्रिदशैरिति देवाश्च सन्निपतिताः, तदैव वसुधारा चैव वृष्टा, वसु द्रव्यमुच्यत इति गाथार्थः ॥ ३२१ ।। एवं सामान्येन पारणककालभाव्युक्तम्, इदानीं यत्र यथा च यच आदितीर्थकरस्य पारणकमासीत् तथाऽभिधित्सुराहगयउर सिजसिक्खुरसदाण चमुहार पीढं गुरुपूआ। तक्खसिलार्यलगमणं बाहुबलिनिवेअणं चेव ॥ ३२२ ॥ ___ अस्या भावार्थः कथानकादवबोद्धव्यः । तच्चेदम्-कुरुजणपदे गयपुराणगरे बाहुबलिपुत्तो सोमप्पभो, तस्स पुत्तो सेजसो जुवराया, सो सुमिणे मंदरं पधयं सामवणं पासति, ततो तेण अमयकलसेण अभिसित्तो अभहि सोभितुमाढत्तो, नगरसेट्टी सुबुद्धिनामो, सो सूरस्स रस्सीसहस्सं ठाणाओ चलिय पासति, नवरं सिजसेण हक्युत्तं, सो य अहिअयरं तेयसंपुण्णो जाओ, राइणा सुमिणे एको पुरिसो महप्पमाणो महया रिउघलेण सह जुझंतो दिठो, सिजसेण| साहाजं दिण्णं, ततो गेण तं बलं भग्गति, ततो अत्थाणीए एगओ मिलिया, सुमिणे साहति, न पुण जाणंति-कि भविस्सइत्ति, नवरं राया भणइ-कुमारस्स महंतो कोऽपि लाभो भविस्सइत्ति भणिऊण उडिओ अत्थाणीओ,सिजंसोऽवि गओ कुरुजनपदे गजपुरनगरे बाहुबलिपुत्रः सोमप्रभः, सस्य पुत्रः श्रेयांसो युवराजः, स खमे मन्दरं पर्वतं श्यामवर्णमपश्यत् , ततस्तेग अमृतकलशेनाभिपिक्का अभ्यधिकं शोभितुमारब्धः, नगरसेटी सुबुद्धिनामा, स सूर्यस्ख रहिमसहसं स्थानात् चलितं अपश्यत्, नवरं श्रेयांसेन अभिक्षिप्त, सचाधिकतर तेजःसंपूर्णो जावः, राज्ञा खसे एकः पुरुषो महाप्रमाणो महता रिपुबलेन सह युध्यमानो दृष्टः, श्रेयांसेन साहावं दत्तं, ततोऽनेन तदुलं भामिति, सतआस्थानिकायां एकतो | मिलिताः, खमान् साधयन्ति, न पुनजानम्ति-किं भविष्यतीति, नवरं राजा भणति-कुमारस्य महान् कोऽपि लाभो भविष्यतीति भणिया उस्थित आस्थानिकातः, श्रेयांसोऽपि गतो * पेढ०. +दूल.. .पुरे. धिाणाओ. 'साहियं. दीप अनुक्रम Alandiarary.om मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति ऋषभदेवस्य प्रथम भिक्षादाने श्रेयांसक्मारस्य प्रबन्ध: ~292~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy