SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [-], मूलं [- /गाथा-], नियुक्ति: [२६४], भाष्यं [३०...], (४०) प्रत सूत्राक एता अपि नव गाथाः स्पष्टा एवेति न प्रतन्यन्ते ॥ २५६-२६४ ।। गतं संग्रहद्वार, व्याख्याता च द्वितीयद्वारगाहथेति । साम्प्रतं तृतीयाद्यद्वारप्रतिपादनाय आहतित्थं चाउचण्णो संघो सो पदमए समोसरणे । उप्पण्णो अ जिणाणं चीरजिणिदस्स वीअंमि१६ ॥२१५॥ निगदसिव, नवरं वीरजिनेन्द्रस्य 'द्वितीये' इति अन्न यत्र केवलमुत्पन्नं कल्पात्तत्र कृतसमवसरणापेक्षया मध्यमायां द्वितीयमुच्यत इति ॥ २६५ ॥ गतं तीर्थद्वारं, साम्प्रतं गणद्वारं व्याचिख्यासुराह चुलसीह १ पंचनउई २ विउत्तरं ३ सोलसुत्तर ४ सयं च ५। सत्तहिअं ६ पणनउई ७ तेणउई ८ अट्ठसीई अ९॥२६६ ॥ इक्कासीई १० बावत्तरी अ११ छावहि १२ सत्तवण्णा य १३ पपणा १४ तेयालीसा १५ छत्तीसा १६ चेव पणतीसा १७ ॥ २७॥ तित्तीस १८ अट्ठबीसा १९ अट्ठारस २० चेव तहय सत्तरस २१ । इकारस २२ दस २३ नवगं २४ गणाण माण जिर्णिदार्ण १७॥ २६८॥ एतास्तिस्रोऽपि निगदसिद्धा एव, नवरमेकवाचनाचारक्रियास्थानां समुदायो गणो न कुलसमुदाय इति पूज्या च्याचक्षते ॥ २६६-२६७-२६८ ॥ गतं गणद्वारम् , अधुना गणधरद्वारच्याचिख्यासयाऽऽहएकारस उ गणहरा जिणस्स वीरस्स सेसयाणं तु । जावइआ जस्स गणा तावहा गणहरा तस्स १८॥२६॥ दीप अनुक्रम JAMERatinintamatana S wlanniorary.org मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति ~282 ~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy