SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम [-] “आवश्यक”- मूलसूत्र-१ (मूलं+निर्युक्तिः+वृत्तिः) अध्ययनं [-], मूलं [- /गाथा - ], निर्युक्तिः [२०७...], भाष्यं [३०], एताश्च स्पष्टत्वात् प्रायो द्वारगाथाव्याख्यान एव च व्याख्यातत्वात् न प्रतभ्यन्ते ॥ उसभचरिआहिगारे सव्वेसिं जिणवराण सामण्णं । संबोहणाइ वुत्तुं वुच्छं पत्ते अमुसभस्स ॥ २०८ ॥ व्याख्या - ऋषभचरिताधिकारे 'सर्वेषाम्' अजितादीनां जिनवराणां 'सामान्यं' साधारणं संबोधनादि, आदिशब्दात परित्यागादिपरिग्रहः, वक्तु, किम् ?, वक्ष्यति नियुक्तिकारः प्रत्येकं केवलस्य ऋषभस्य वक्तव्यतामिति गाथार्थः ॥ २०८ ॥ Education intimatio बोहण १ परिचाए २, पत्ते ३ उबहिंमि अ ४ । अन्नलिंगे कुलिंगे अ ५, गामापार ६ परीसहे ७ ॥ २०९ ॥ जीबोवलंभ ८ सुलभे ९, पञ्चकखाणे १० अ संजमे ११ । छमस्थ १२ तवोकम्मे १३, उप्पाया नाण १४ संग १५ ॥ २९० ॥ तित्थं १६ गणो १७ गणहरो १८, धम्मोवायरस देसगा १९ । परिआअ २० अंतकिरिआ, कस्स केण तवेण वा २१ १ ।। २११ ।। आसां व्याख्या– स्वयंबुद्धाः सर्व एव तीर्थकृतस्तथापि तु कल्प इतिकृत्या लोकान्तिका देवाः सर्वतीर्थकृतां संबोधनं कुर्वन्ति । परित्याग इति परित्यागविषयो विधिर्वक्तव्यः, किं भगवन्तश्चारित्रप्रतिपत्ती परित्यजन्तीति । प्रत्येकमिति-कः कियत्परिवारो निष्क्रान्तः । उपधाविति - उपधिविषयो विधिर्वक्तव्यः कः केनोपधिरासेवितः को वा विनेयानामनुज्ञात For Parts Only Janibrary org मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४०] मूलसूत्र [०१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति तीर्थकराणाम् संबोधन, परित्याग आदि २१ द्वाराणां वर्णनं आरभ्यते ~ 270 ~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy