________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम [-]
आवश्यक
॥१२८॥
%%
“आवश्यक”- मूलसूत्र-१ (मूलं+निर्युक्तिः+वृत्तिः) अध्ययनं [ - ], मूलं [- /गाथा - ], निर्युक्तिः [ २०१], भाष्यं [ ४...],
आसा हत्थी गावो गहिआई रज्जसंगहनिमित्तं । घिस्सूण एवमाई चउब्विहं संग्रहं कुणइ ॥ २०९ ॥ गमनिका - अभ्वा हस्तिनो गाव एतानि चतुष्पदानि तदा गृहीतानि भगवता राज्ये संग्रहः राज्यसंग्रहस्तन्निमित्तं गृहीत्वा एवमादि चतुष्पदजातमसौ भगवान् 'चतुर्विधं वक्ष्यमाणलक्षणं संग्रहं करोतिं वर्त्तमाननिर्देशप्रयोजनं पूर्ववत्, पाठान्तरं वा 'चडविहं संगहं कासी' इति अयं गाथार्थः ॥ २०१ ॥ स चायम्
उग्गा १ भोगा २ रायण्ण ३ खत्तिआ ४ संगहो भवे चउहा।
आरक्खि १ गुरु २ वयंसा ३ सेसा जे खप्ति ४ ते उ ।। २०२ ॥
गमनिका - उद्या भोगा राजन्याः क्षत्रिया एषां समुदायरूपः संग्रहो भवेच्चतुर्धा, एतेषामेव यथासंख्यं स्वरूपमाह - आरक्खीत्यादि, आरक्षका उग्रदण्डकारित्वात् उग्राः, गुर्विति गुरुस्थानीया भोगाः, वयस्या इति राजन्याः समानवयस इतिकृत्वा वयस्याः शेषा उक्तव्यतिरिक्ता ये क्षत्रियाः 'ते तु' तुशब्दः पुनःशब्दार्थः ते पुनः क्षत्रिया इति गाथार्थः ॥ २०२ ॥ इदानीं लोकस्थितिवैचित्र्यनिबन्धनप्रतिपादनमाह
Education intimational
आहारे ९ सिप्प २ कम्मे ३ अ, मामणा ४ अ विभूसणा ५ ।
देहे ६ गणिए ७ अ रूबे ८ अ, लक्खणे ९ माण १० पोअए ११ ॥ २०३ ॥
* भोजाः + •पादनायाह
For Fasten
हारिभद्रीयवृत्तिः विभागः १
~ 259~
॥१२८॥
मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [४०], मूलसूत्र - [०१] "आवश्यक” मूलं एवं हरिभद्रसूरि रचित वृत्ति आहार, शिल्प, कर्म आदि द्ववाराणां वर्णनं