SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम [-] Educa “आवश्यक”- मूलसूत्र-१ (मूलं+निर्युक्तिः+वृत्तिः) अध्ययनं [ - ], मूलं [- /गाथा - ], निर्युक्तिः [१९० ], भाष्यं [ ३...], गंभ, पुणोवि 'जं च जहा जंमि वए जोगं कासी य तं सर्वति । गाथा गतार्था, तथाऽप्यक्षरगमनिका क्रियते तत्र 'शो' देवराडिति 'वंशस्थापने' प्रस्तुते इथं गृहीत्वा आगतः, भगवता करे प्रसारिते सत्याह-भगवन् ! किं इक्खुं अकुभक्षयसि ?, अकुशब्दः भक्षणार्थे वर्त्तते, भगवता गृहीतं, तेन भवन्ति इक्ष्वाकाः - इक्षुभोजिनः, इक्ष्वाका ऋषभनाथवंशजा इति । एवं 'यच्च' वस्तु 'यथा' येन प्रकारेण 'यस्मिन् वयसि योग्यं शक्रः कृतवांश्च तत्सर्वमिति, पश्चार्धपाठान्तरं वा 'तालफलाहयभगिणी होही पत्तीति सारवणा' 'तालफलाह तभगिनी भविष्यति पत्नीति सारवणा' किल भगवतो नन्दायाश्च तुल्यवयःख्यापनार्थमेवं पाठ इति, तदेव तालफलाहत' भगिनी भगवतो बालभाव एव मिथुनकैर्नाभिसकाशमानीता, तेन च भविष्यति पत्नीति सारवणा-संगोपना कृतेति, तथा चानन्तरं वक्ष्यति "णंदाय सुमंगला सहिओ" । अन्ये तु प्रतिपादयन्ति सर्वैवेयं जन्मद्वारवतव्यता, द्वारगाथाऽपि किलैवं पठ्यते-'जम्मणे य विवडीय'त्ति, अलं प्रसङ्गेन । इदानीं वृद्धिद्वारमधिकृत्याह - अह बढइ सो भयवं दियलोयचुओ अणोवमसिरीओ। देवगणसंपरिवुडो नंदाइ सुमंगला सहिओ ॥ १९९ ॥ असिअसिरओ सुनयणो विंबुट्ठो धवलदंतपंतीओ । वरपउभगभगोरो फुङ्खप्पलगंधनीसासो ॥ १९२ ॥ प्रथमगाथा निगदसिद्धैव, द्वितीयगाथागमनिका -न सिता असिताः - कृष्णा इत्यर्थः, शिरसि जाताः शिरोजाः - केशाः असिताः शिरोजा यस्य स तथाविधः, शोभने नयने यस्यासौ सुनयनः बिल्वं (म्बं ) - गोल्हाफलं बिल्व (ब) वदोष्ठौ यस्यासौ 1 गतः पुनरपि यच यथायमिन्वयसि योग्यं अकार्षीञ्च तसर्वमिति । * भगवं + भक्षणार्थ: 5 कब फलाइवं तदैव. फळात. For Parts Use Only मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [४०], मूलसूत्र - [०१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति ~ 254~ by
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy