________________
आगम
“आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययनं [-], मूलं [-/गाथा-], नियुक्ति: [१८९], भाष्यं [३...],
(४०)
प्रत
सुत्रांक
दायुक्तं स्थापयन्ति देवा 'मनोज्ञ' मनोऽनुकूलम् । एवमतिक्रान्तबालभावास्तु अग्निपक्कं गृह्णन्ति, ऋषभनाथस्तु प्रव्रज्यामप्र- आवश्यक
हारिभद्री|तिपन्नो देवोपनीतमेवाहारमुपभुक्तवान् इत्यभिहितमानुषङ्गिकमिति गाधार्थः ॥ १८९ ॥ प्रकृतमुच्यते-आह-इन्द्रेण । यवृत्तिः ॥१२५॥ वंशस्थापना कृता इत्यभिहितं, सा किं यथाकथञ्चित् कृता आहोस्वित् प्रवृत्तिनिमित्तपूर्विकेति, उच्यते, प्रवृत्तिनिमित्त- विभागः१
पूर्विका, न यादृच्छिकी, कथम् - सक्को वंसट्टवणे इक्खु अगू तेण हुंति इक्खागा । जं च जहा जंमि वए जोगं कासी य तं सव्वं ॥ १९०॥
कथानकशेषम्-जीतमेतं अतीतपचुप्पण्णमणागयाणं सकाणं देविंदाणं पढमतित्थगराणं पंसद्ववर्ण करेत्तएत्ति, ततो |तिदसजणसंपरिवुडो आगओ, कहं रित्तहत्थो पविसामित्ति महतं इक्खुलहिं गहाय आगतो। इओ य नाभिकुलकरो उस-18|| भसामिणा अंकगतेण अच्छइ, सकेण उवागतेण भगवया इक्खुलट्ठीए दिही पाडियत्ति, ताहे सकेण भणियं-भय ! कि इक्खू अगू भक्षयसि ?, ताहे सामिणा हत्थो पसारिओ हरिसिओ य, ततो सक्केण चिंतियं-जम्हा तित्थगरो इक्खू अहिलसइ, तम्हा इक्खागवंसो भवउ, पुषगा य भगवओ इक्खुरसं पिपियाइया तेण गोतं कासवंति । एवं सको वंसं ठाविऊण
जीतमेतत् अतीतानागतवर्तमानानां वाकाणां देवेन्द्राणां प्रथमतीर्थकराणां वंशस्थापना कमिति, ततखिदयाजनसंपरिपत मागतः, कथं रिक्तहसःल प्रविशामोति महती इचयष्टिं गृहीत्वाऽऽगतः । इतच नाभिकुलकरो कपभस्वामिनाङ्कगतेन तिष्ठति, शक उपागते भगवतेक्षुयष्टी रष्टिः पातितेति, सदा शक्रेण V॥१२५॥ भणितम्-भगवन् ! किमिखं भक्षयसि, सदा स्वामिना इलः प्रसारितोच, ततः शक्रेण चिन्तितम्-यमात् तीर्थकर चमभिलपति, तस्मादिक्ष्वाकुवंशो | |भवतु, पूर्वजाल भगवत इक्षुरस पीतवस्यालेन गोत्रं काश्पपमिति । एवं शको वंध स्थापषिवा पकमेव. + भरवयलि.
-१-4-582
CASSACRICORDS
दीप
अनुक्रम
Swlanniorary.org
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति
~253~