SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [-], मूलं [-/गाथा-], नियुक्ति: [१८८], भाष्यं [३...], (४०) प्रत आवश्यक- पत्थ बत्तीसपि इंदा भगवओ पादसमीवं आगच्छंति, पढम अचुयईदोऽभिसेयं करेति, ततो अणु परिवाडीए जाव सको हारिभद्री तितो चमरादीया जाव चंदसूरत्ति, ततो सक्को भगवओ जम्मणाभिसेयमहिमाए निबत्ताए ताए सबिड्डीए चउबिहदेवणि-18 यवृत्तिः ॥१२४॥ कायसहिओ तित्थंकरं घेत्तूण पडियागओ, तित्थगरपडिरूवं पडिसाहरइ, भगवं तित्थयरं जणणीए पासे ठवेइ, ओसो- |विभागः१ ४ वर्णि पडिसंहरइ, दिवं खोमजुअलं कुंडलजुअलं च भगवओ तित्थगरस्स ऊसीसयमूले ठवेति, एग सिरिदामगंडं तवणिज्जु जललंबूसगं सुवण्णपयरगमंडियं नाणामणिरयणहारद्धहारउवसोहियसमुदयं भगवओ तित्थगरस्स उप्पिं उल्लोयगंसिX निक्खिवति, जे णं भगवं तित्थगरे अणिमिसाए दिहीए पेहमाणे सुहं सुहेणं अभिरममाणे चिट्ठति, ततो समणो सक्कव-18 यणेणं बत्तीसं हिरण्णकोडीओ बत्तीसं सुवण्णकोडीओ बत्तीसं नंदाई बत्तीसं भदाई सुभगसोभग्गरूवजोवणगुणलावणं भगवतो तित्थकरस्स जम्मणभवणमि साहरति, ततो सको अभिओगिएहिं देवेहि महया महया सद्देणं उग्धोसावेइ RCRAC सुत्रांक दीप अनुक्रम अत्र द्वात्रिंशवपि इन्द्रा भगवतः पादसमीपमागच्छन्ति, प्रथममच्युतेन्द्रोऽभिषेकं करोति, ततोऽनु परिपाच्या यावत् शकतातश्चमरावयः यावश्चन्द्रस्या इति, ततः शको भगवतो जन्माभिषेकमहिमनि निवृत्ते तया सर्व चतुर्विधदेवनिकायसहितम्तीर्थकरं गृहीत्वा प्रत्यागतः, तीर्थकरमतिरूपं प्रतिसंरति, भगवन्तं तीर्थकर जनन्याः पा स्थापयति, अवस्वापिनी प्रतिसंहरति, दिव्य औमयुगलं कुण्डल युगलंच भगवतस्तीकरखोमटीर्षकमूले स्थापयति, X| एकं श्रीदामगण्वं तपनीयोजनलालम्बूसके सुवर्णप्रतरकमण्डितं नानामगिरनहारार्धहारोपशोभितसमुश्यं भगवतम्तीर्धकरवोपरि प्रलोचे निक्षिपति, यद् भगवातीर्थकरोनिमेषया दृश्या प्रेक्षमाणः सुखंसुखेनाभिरममाणस्तिष्ठति, ततो वैवमणः शक्रवचनेन द्वात्रिंशतं हिरण्यकोडी द्वाविंधातं सुवर्णकोटीः द्वात्रिंशत् मन्दा| सनानि द्वात्रिंशत् भवासनानि सुभगसौभाग्यरूपयौवनगुणलावण्यं भगवतम्तीर्थकरस्य जन्मभवने संहरति, ततः शक आभियोगिकदेवमहता महता शब्देनो घोषयति. अभिनिश्वि.. +पेहमाणे पेहमाणे, अभिओगेहि. ॥१२४॥ KERA lanatarary.om मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति ~ 251~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy