SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययनं [-], मूलं [-/गाथा-], नियुक्ति: [१८८], भाष्यं [३...], (४०) प्रत सूत्राक SSGCARRANG गतार्था, द्वारयोजनामात्र प्रदर्श्यते-'संवट्ट मेहे'ति संवर्तकं मेघम् उक्तप्रयोजनं बिकुर्वन्ति, आदर्शकांश्च गृहीत्वा तिष्ठन्ति, भृङ्गारांस्तालवृत्तांश्चेति, तथा चामरं ज्योतिः रक्षां कुर्वन्ति, एतत् सर्वं दिक्कुमार्य इति गाथार्थः ॥ १८८॥ ततो सकस्स देविंदस्स णाणामणिकिरणसहस्सरजिअं सीहासणं चलिअं, भगवं तित्थगरं ओहिणा आभोएति, सिग्छ । पालएण विमाणेणं एइ, भगवं तित्थयरं जणाणिं च तिक्खुत्तो आयाहिणपयाहिणं करेइ, वंदई नमसइ वंदित्ता नमंसित्ता एवं वयासी-णमोऽत्थु ते रयणकुच्छिधारिए !, अहं णं सक्के देविंदे भगवओ आदितिस्थगरस्स जम्मणमहिमं करेमि, तंण तुमे ण उवरुझियबंतिकट्ट ओसोयर्णि दलयति, तित्थगरपडिरूवगं विउबति, तित्थयरमाउए पासे ठवेति, भगवं तित्थयरं करयलपुडेण गेण्हति, अप्पाणं च पंचधा विउबति-गहियजिणिंदो एको दोणि य पासंमि चामराहत्था । गहिउज्जलायवत्तो |एको एकोऽथ बजघरो॥१॥ ततो सको चाउबिहदेवनिकायसहिओ सिग्मं तुरियं जेणेव मंदरे पथए पंडगवणे मंदरचूलियाए दाहिणेणं अइपंडुकंवलसिलाए अभिसेयसीहासणे तेणेव उवागच्छइ, उवागच्छित्ता सीहासणे पुरच्छाभिमुहे निसीयति, ततः शकस देवेन्द्रस नानामणिकिरणसहस्रजित सिंहासनं चलितं, भगवन्तं तीर्थकरमवधिनाऽऽभोगवति, शीनं पालकेन विमानेनायाति, भगवन्तं तीर्थकर जननी च त्रिकृत्व भादक्षिणप्रदक्षिणं करोति, वन्दते नमस्थति वन्दित्वा नमस्थित्वा एवमवादीत्-नमोऽस्तु तुभ्यं रखकुक्षिधारिके !, अहं शक्रो देवेन्द्रो भगवत आदितीर्थकरस्य जम्ममहिमानं करोमि, तत् खया नोपरोडध्यमितिकृत्वाऽचस्वापिनीं ददाति, तीर्थकरप्रतिरूप विकुर्वति, तीर्थकरमातुः पा स्थापयति, भगवन्तं तीर्धकरं करतलपुटेन गृहाति, आत्मानं च पञ्चधा विकुर्वति-गृहीतजिनेन्न एको द्वौ च पायोश्वामरहस्तौ । गृहीतोजावलातपत्र एक एकोऽध वज्रधरः ॥1॥ ततः वानः चतुर्विधदेवनिकायसहितः शीधे त्वरितं यत्रैव मन्दरे पर्वते पाण्डकने मन्दरपूलिकाया दक्षिणेन अतिपाण्टकम्बलशिलायामभिषेकसिंहासनं तत्रैवोपागच्छति, उपागत्य सिंहासने पौरस्त्याभिमुखो निषीदति, माषहए. दीप अनुक्रम Hinatandionary.org मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति ~250~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy