SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [-], मूलं [-/गाथा-], नियुक्ति: [१८४], भाष्यं [३...], (४०) आवश्यक ॥१२०॥ प्रत सुत्रांक 4%95 उवण्णा, तत्थवि अहाउयं अणुपालेत्ता पढर्म वइरणाभो चइऊण इमीसे ओसप्पिणीए सुसमसुसमाए वइकताए सुसमा- हारिभद्रीएवि सुसमदुसमाएवि बहुवीइताए चउरासीइए पुषसयसहस्सेसु एगूणणउए य पक्खेहि सेसेहिं आसाढबहुलपक्खच-15.यवृत्तिः उत्थीए उत्तरासाढजोगजुत्ते मियंके इक्खागभूमीए नाभिस्स कुलगरस्स मरुदे वीए भारियाए कुञ्छिसि गन्भत्ताए उव-15 विभागः१ वण्णो, चोईस सुमिणा उसभगयाईआ पासिय पडिबुद्धा, नाभिस्स कुलगरस्स कहेइ, तेण भणियं-तुभ पुत्तो महाकुलकरो भविस्सइ, सक्कस्स य आसणं चलियं, सिग्धं आगमणं, भणइ-देवाणु पिए ! तव पुत्तो सयलभुवणमंगलालओ पढमराया पढमधम्मचकावट्टी भविस्सइ, केई भणंति-बत्तीसपि इंदा आगंतूण वागरेंति, ततो मरुदेवा हहतुवा गम्भ वह-६ | इति । अमुमेवार्थमुपसंहरन्नाहउववाओ सबढे सब्वेसिं पढमओ चुओ उसभो । रिक्खेण असाढाहिं असाढबहुले चउत्थीए ॥१८५॥ गमनिका-उपपातः सर्वार्थे सर्वेषां संजातः, ततश्च आयुष्कपरिक्षये सति प्रथमशच्युतो ऋषभ ऋक्षेण-नक्षत्रेण आषा उत्पन्नाः, तन्त्रापि यथायुरनुपाख्य प्रथम वजनाभन्युचा अस्या अवसर्पिण्याः सुषमसुषमायाँ व्यतिक्रान्तायां सुषमायामपि सुषमदुष्पमावामपि बहुव्य|तिकान्तायां चतुरशीतौ पूर्वशतसहस्त्रेषु एकोननवतौ च पक्षेषु शेषेषु आषाढकृष्णपक्षचतुथ्यौ उत्तराषाढायोगयुक्त मुगाले इक्ष्वाकुभूमी नामेः कुलकरस मरुदेश्या भायांवाः कुक्षी गर्भतयोत्पन्नः, चतुर्दश स्वमान ऋषभगजादिकान ट्रा प्रतिबद्धा, नाभये कुलकराय कथयति, तेन भणितं तव पुत्रो महाकुलको भविष्यति, ॥१२०॥ शकल्प चासनं चलितं, शीघ्रमागमन, भणति-देवासुप्रिये ! तव पुत्रः सकलभुवनमालालयः प्रथमराजः प्रथमधर्मचक्रवर्ती भविष्यति, केचिद् भणस्ति-द्वात्रिशपि इन्या आगत्य म्यागृणन्ति, ततो मरुदेवी हष्टतुष्टा गर्भ बहतीति. * मरुदेवण, + पपइस०. नाभिकुल गुपिया. दीप अनुक्रम JABERatane मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र- [०१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति ऋशभस्य जन्म,वृद्धिः, जातिस्मरण आदिनाम् वर्णनं ~ 243~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy