SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः) अध्ययनं [-], मूलं [- /गाथा-], नियुक्ति: [१५१], भाष्यं [२...] (४०) प्रत सूत्राक SXसन गाथागमनिका-अर्धभरतमध्यमत्रिभागे, कस्मिन् ?-गङ्गासिन्धुमध्ये, अत्र बहुमध्यदेशे न पर्यन्तेषु, उत्पन्नाः कुलकराः। सप्त, अर्धे भरतं विद्याधरालयवैतान्यपर्वतादारतो गृह्यत इति गाथार्थः ।। १५१ ॥ इदानी कुलकरवक्तव्यताभिधायिका द्वारगाथां प्रतिपादयन्नाह| पटवभवजम्मनाम पमाण संघयणमेव संठाणं । वणित्थियाउ भागा भवणोवाओ यणीई य॥१५२।। गमनिका-कुलकराणां पूर्वभवा वक्तव्याः, जन्म वक्तव्यंः तथा नामानि प्रमाणानि तथा संहननं वक्तव्यं, एवशब्दः पूरणार्थः, तथा संस्थानं वक्तव्यं तथा वर्णाः प्रतिपादयितव्याः तथा स्त्रियो वक्तव्याः तथा आयुर्वक्तव्यं भागा वक्तव्याःकस्मिन् वयोभागे कुलकराः संवृत्ता इति, भवनेषु उपपातः भवनोपपातः वक्तव्यः, भवनग्रहर्ण भवनपतिनिकायोपपातप्रदर्शनार्थ, तथा नीतिश्च या यस्य हकारादिलक्षणा सा वक्तव्येति गाथासमुदायार्थः, अवयवार्थं तु प्रतिद्वारं वक्ष्यति | ॥ १५२॥ तत्र प्रथमद्वारावयवार्थाभिधित्सयेदमाहअवरविदेहे दो वणिय वयंसा माइ उज्जुए चेव । कालगया इह भरहे हत्थी मणुओ अ आयाया ॥१५३ ॥ दहुँ सिणेहकरणं गयमारुहणं च नामणिप्फत्ती । परिहाणि गेहि कलहो सामत्थण विनवण हत्ति ॥ १५४ ॥ गमनिका-अपरविदेहे द्वौ वणिग्वयस्यौ मायी ऋजुश्चैव कालगतौ इह भरते हस्ती मनुष्यश्च आयाती, दृष्ट्वा स्नेहकरणं गजारोहणं च नामनिवृत्तिः परिहाणिः गृद्धिः कलहः, 'सामथर्ण' देशीवचनतः पोलोचनं भण्यते, विज्ञापना-ह * पुत्रभव कुलगराणं उसभनिर्णिदास भरहरणो म । इक्खागकुलुप्पत्ती णेयज्ञा आणुपुत्रीए । (गाथैषा नियुक्ति पुस्तके ऽव्याख्याता च ), दीप अनुक्रम मनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति अत्र कुलकरस्य वक्तव्यता प्रस्तुता: ~ 222~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy