SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ आगम (४०) “आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं -1, मूलं [-/गाथा-], नियुक्ति: [१], भाष्यं [-] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: आवश्यक प्रत ॥९ ॥ सूत्राक दीप निबोधिकज्ञानं द्विधा, श्रुतनिश्रितमश्रुतनिश्रितं च, यत्पूर्वमेव कृतश्रुतोपकारं इदानीं पुनस्तदनपेक्षमेवानुप्रवर्तते तदू हारिभद्रीअवग्रहादिलक्षणं श्रुतनिश्रितमिति । यत्पुनः पूर्व तदंपरिकर्मितमतेः क्षयोपशमपटीयस्त्वात् औत्पत्तिक्यादिलक्षणं उपजा-141 यते तदश्रुतनिश्रितमिति । आह-"तिवग्गसुत्तत्थगहियपेयाला' इति वचनात् तत्रापि किश्चित् श्रुतोपकारादेव जायते तरकथमश्रुतनिश्रितमिति, उच्यते,. अवग्रहादीनां श्रुतनिश्रिताभिधानादू औत्पत्तिक्यादिचतुष्टयेऽपिच अवग्रहादिसद्भा-12 वात् यथायोगमश्रुतनिश्चितत्वमवसेयं, न तु सर्वमेवेति, अयमत्र भावार्थः-श्रुतकृतोपकारनिरपेक्षं यदौत्पत्तिक्यादि तद-18 श्रुतनिश्चितं, प्रातिभमितिहृदयं, वैनयिकी विहायेत्यर्थः, बुद्धिसाम्याच तस्या अपि नियुको उपन्यासोऽविरुद्ध इत्यलंद प्रसङ्गेन । तत्र श्रुतनिश्चितमति ज्ञानस्वरूपप्रदर्शनायाह उग्गह ईहाऽवाओ य धारणा एष हुंति चत्तारि । आभिणियोहियनाणस्स भेयवत्थू समासेणं ॥२॥ व्याख्या-तत्र सामान्यार्थस्याशेषविशेषनिरपेक्षानिर्देश्यस्य रूपादेरवग्रहणं अवग्रहः, तदर्थविशेषालोचनं ईहा, तथा|| प्रकान्ताविशेषनिक्षयोऽवाया, चशब्दः पृथक पृथक् अवग्रहादिस्वरूपस्वातळ्यप्रदर्शनार्थे, अवमहादीनां हादयः औषतिपयादिविषयकवस्तुसम्बन्धिपरिकर्म न भुतकृतमिति । २ परिकर्म विना. ३ "मक्षा नवनपोखशालिनी प्रतिभा मता " सैव प्रातिभा न स्वत्र धुसफेवकातिरिकं सामर्ययोगजन्यं प्रातिभम् सकूष्कृतनिश्रितस्वात् खागः, बाहुल्यापेक्षया तदमनुसरणं वधुतनिश्चितत्व, पहा पूर्वमशिक्षितशास्त्रार्थस्यायुतनिलितत्व नविकी त्वयति हाम, विमर्शभाधान्याच विचस्यान्तावा श्रुतकृती. अनुक्रम T ~ 21~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy