SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ आगम "आवश्यक”- मूलसूत्र अध्ययनं [-], मूलं [- /गाथा-], नियुक्ति: [१३८], भाष्यं [-] (४०) आवश्यक- ॥१०॥ प्रत GAONGS सूत्राक संपस्थितद्वितीय इति, गन्तुकामश्च गन्तुकामोऽभिधीयते यो हि सदैव गन्तुमना व्यवतिष्ठते, वक्ति च-श्रुतस्कन्धादिप *हारिभद्रीरिसमाप्ताववश्यमहं यास्यामि, क इहावतिष्ठते इति, अयमयोग्यः शिष्य इति गाथार्थः ॥ १३७ ॥ इदानीं दोपपरिज्ञानपूर्व-|| | यवृत्तिः कत्वात् गुणाः प्रतिपाद्यन्ते-द्वितीयगाथाव्याख्या-विनयः-अभिवन्दनादिलक्षणः तेन अवनताः विनयावनताः तैरित्य-विभागः१ भूतैः सद्भिः, तथा पृच्छादिषु कृताः प्राञ्जलयो यस्ते कृतप्राञ्जलयः तैः, तथा छन्दो-गुर्वभिप्रायः तं सूत्रोक्तश्रद्धानसमर्थनकरणकारणादिनाऽनुवर्तयनिः आराधितो गुरुजनः, 'श्रुतं' सूत्राओंभयरूपं 'बहुविध अनेकप्रकारं 'लघु' शीभं ददाति' |प्रयच्छतीति गाथार्थः ॥१३८॥ इदानीं प्रकारान्तरेण शिष्यपरीक्षा प्रतिपादयन्नाह-- सेलघण कुडग चालणि परिपूणग हंस महिस मेसे आमसग जलूग बिराली जाहग गोभेरि आभीरी ॥१३९॥ व्याख्या-एतानि शिध्ययोग्यायोग्यत्वप्रतिपादकान्युदाहरणानीति । किंच-चरियं च कल्पितं वा आहरणं दुविहमेव नायब । अस्थस्स साहणवा इंधणमिव ओदणहाए । १ । तत्थ इमं कप्पिों जहामुग्गसेलो पुक्खलसंवट्टओ अ महामहो जंबूदीवप्पमाणो, तत्थ णारयत्थाणीओ कलई आँलाएति-मुग्ग-1 | सेलं भणति-तुज्झ नामग्गहणे कए पुक्खलसंवट्टओ भणति-जहा णं एगाए धाराए विराएमि, सेलो| ॥१०॥ चरितं च कपितं वाऽऽहरणं द्विविधमेव शासम्यम् । अर्थस्य साधनार्थाय इन्धनानीबौदनार्थाय ।। तनेदं कपितं यथा-मुशैकः पुष्करसंवर्षका महामेधः जम्यूद्वीपप्रमाणः, तत्र नारवस्थानीयः कलहमालगयति (मायोजयति)-मुद्रशैलं भणति-तब नाममइणे ते पुष्कलसंवर्तको भणति-यथैकया धारया विद्दावयामि, शैल * आलो(जो एति. दीप अनुक्रम T मनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति | शिष्यपरिक्षविषयक विविध-दृष्टांता: ~ 203~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy