SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र-१ (मूलं नियुक्ति:+वृत्तिः ) अध्ययनं [-], मूलं [- /गाथा-], नियुक्ति: [१३६], भाष्यं [-] (४०) आवश्यक- ॥९७ ॥ प्रत अविफलगोविकिणगो इच अक्खेषणिण्णयपसंगपारगो तस्स सगासे सोयचं, सीसोऽवि जो अवियारियगाही पढमगोविकण- हारिभद्रीगोव सो अजोग्गो इतरो जोग्गोत्ति १।। यवृत्तिः | चंदणकथोदाहरणं-बारवईए वासुदेवस्स तिणि भेरीओ, तंजहा-संगामिआ उन्भुतिया कोमुतिया, तिण्णिवि गोसी-विभागः१ सचंदणमइयाओ देवयापरिग्गहियाओ, तस्स चउत्थी भेरी असिवुवसमणी, तीसे उप्पत्ती कहिज्जइ-सको सुरमज्झे| वासुदेवस्स गुणकित्तणं करेति-अहो उत्तमपुरिसाणं गुणा, एते अवगुणं ण गेण्हति णीएण य ण जुझंति, तत्थेगो देवो | असद्दहतो आगतो, वासुदेवोऽवि जिणसगासं वंदओ पहिओ, सो अंतराले कालसुणयरूवं मययं विउवेति वावण्णं दुन्भिगंध, तस्स गंधेण सबो लोगो पराभग्गो, वासुदेवेण दिछो, भणितं चणेण-अहो कालसुणगस्सेतस्स पंडुरा दंता, सोहंति, देवो चिंतितो-सचं सचं गुणग्गाही। ततो वासुदेवस्स आसरयणं गहाय पधावितो, सो बंडुरापालएण णाओ, तेण सूत्राक ACCORROAD दीप अनुक्रम विकलगोविनायक वाक्षेपनिर्णयप्रसापारगः तख सकायो धोतव्यं, शिष्योऽपि योऽपिचायग्राही प्रथमगोविकायक इव सोऽयोग्यः, इतरो योग्य | इति ।।२ चन्दनकन्धोदाहरण-द्वारिकायां वासुदेवस्य तिखो भेयः, तद्यथा-समामिकी भाभ्युदविकी कौमुदीकी, तिसोऽपि गोशीर्षचन्दनमय्यो देवतापरिगहोता तस चतुर्थी भेरी अशियोपशमनी, तस्या उत्पत्तिः कथ्यते-पाकः सुरमध्ये वासुदेवस्य गुणकीर्तनं करोति-अहो उत्तमपुरुषाणां गुणाः, एते अवगुणं न गृहन्ति नीचेन च न युध्यन्ते, तत्रैको देवोऽश्रदधत् आगतः, वासुदेवोऽपि जिनसकाशं बन्दकः (बन्दनाय) प्रस्थितः, सोऽन्तराले कृष्णवरूपं मृतकं विक-मा पैति व्यापमं दुरभिगन्ध, सस्थ गन्धेन सर्यो कोकः पराभन्मः, वासुदेवेन दृष्टः, भणितं चानेन-अहो कृष्णानः एतस्य पाण्डरा दन्ताः शोभन्ते, देवधिस्तितवान्-सत्यं सत्यं गुणग्राही । ततो वासुदेवस्वाश्वरवं गृहीत्वा प्रधाषितः, स मन्दुरापालकेन ज्ञातः, तेन चितेति. ॥९७॥ wlanmitrary.org मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: वासुदेव कृष्णस्य चन्दन्कन्या-भेर्या: उदाहरणं ~ 197~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy