SearchBrowseAboutContactDonate
Page Preview
Page 1623
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [६], मूलं -1 / [गाथा-], नियुक्ति: [१५६१...] भाष्यं [२४३...], प्रक्षेप [१-४] (४०) प्रत सूत्रांक [सू.] आवश्यक- छभंगा, एते य थूलगमेहुणपढमघरगममुंचमाणेण लद्धा, वितियादिसुवि पत्तेयं छ २, मेलिया छत्तीर्स, एते य थूलगाद- प्रत्याख्या हारिभ- त्तादाणपढमघरमच्चमाणेण लद्धा, वितियाइसुवि घरेसु पत्तेयं २ छत्तीसं २, मेलिया दो सया सोलसुत्तरा, एते थूलगमुसा- नाध्य० द्रीया श्रावकत्रवायपढमघरगममुंचमाणेण लद्धा, वितियाइसुवि पत्तेयं दो दो सया सोलसुत्तरा, सवि मिलिया दुवालस सयाँ छणउया, तभङ्गाः ८१०॥ एए यमूलाओ आरम्भ सवेवि दो सहस्सा पंचसया वाणउया, दुवालससया छण्णउया ३, मिलिया छसहस्सा चत्तारि सया असीया, ततश्च यदुक्तं प्राक् 'चनसंजोगाण पुण चउसद्धिसयाणऽसीयाणि'त्ति, इयाणि पंचगचारणिया, तत्थ थूलगपाणाइवार्य थूलगमुसावार्य धूलगादत्तादाणं थूलगमेहुणं थूलगपरिग्गहं च पञ्चक्खाइ दुविहंतिविहेण १ पाणातिवायाति २-३ धूलगपरिगह दुविहं दुविहेण २ एवं पुवकमेण छन्भंगा, एए थूलगमेहुणपढमघरगममुंचमाणेण लद्धा, बीयाइसुवि पत्तेयं २ छ छ, मेलिया छत्तीसं, एते य थूलगादत्तादाणपढमघरगममुंचमाणेण लद्धा, बीयादिसुवि पत्तेयं २ छत्तीसं २, मिलिया दो सया सोलसुत्तरा, एए य धूलगभुसावायपढमघरगममुंचमाणेण लद्धा, वितियाइसुवि पत्तेयं २ दो सया सोलमुत्तरा २, मेलिया दुवालस सया छन्नज्या, एए य थूलगपाणातिवायपढमघरममुंचमाणेग लद्धा, वितियाइसुवि पत्तेयं २ दुवालस सया छपणउया, सवेषि मेलिया सत्तसहस्सा सत्तसया छावुत्तरा, ततश्च यदुक्तं प्राक् 'सत्ततरीसयाई छसत्तराई तु पंचसंजोए' एतद् भावितं, 'उत्तरगुणअविरयमेलियाण जाणाहि सबग्ग ति उत्तरगुणगाही एगो चेव भेओ, अविरयसम्मदिवी बितिओ, G८१०॥ Wएएहिं मेलियाण सबेसि पुवभणियाण भेयाण जाणाहि सवग्गं इमं जातं, परूवर्ण पडुच्च तं पुण इम-सोलस चेवेत्यादि दीप अनुक्रम [६२..] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~1622~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy