________________
आगम
आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [६], मूलं [-1 [गाथा-], नियुक्ति : [१५६१...] भाष्यं [२४३...], प्रक्षेप [१-४]
(४०)
प्रत सूत्रांक
[सू.]
विषालस, एते' य धूलगादत्तादाणपढमघरगममुंचमाणेण लद्धा, वितियादिसुकि पत्तेयं दुवालस २, सोषि मेलिया पाव-12
तरि, एते उ थूलगमुसाबायपढमघरममुंचमाणेण लद्धा, वितिधासुवि पत्तेयं बावत्तरि २, सवि मेलिया चत्तारि सया वित्तीसा, एते य धूलगपाणासिवायपढमघरगममुंचमाणेण लहा, वितियादिसुषि पत्तेयं चत्तारि २ सया बत्तीसा, सबेवि।
मेलिया दो सहस्सा पंच सया बाणउया, इदाणि अण्णो विगप्पो-थूलगपाणाइवायं धूलगमुसावायं धूलगमेहुणं थूलगपरिग्गहं च पञ्चकुलाति दुविहं दुबिहेण २, एवं पुवकमेण छन्भंगा, एते उ थूलगमेहुणपढमघरगममुंचमाणेण लद्धा, वितियादिसु पत्तेयं २ छछ सवे मेलिया छत्तीस, पते उ थूलगमुसावायपढमघरगममुंचमाणेण लद्धा, वितियादिसुवि पत्तेयं छत्तीस २, सवेवि मेलियां दो सया सोलसुत्तरा, पए धूलगपाणाइवायपढमघरगममुंचमाणेण लद्धा, बितियादिसुवि पत्तेयं २ दो २ सया सोलसुत्तरा, सबेवि मेलिया दुवालस सया छन्नउया, इयाणि अण्णो विगप्पो-थूलगपाणाइवायं थूलगअदत्तादाणं धूलगमेहुणं धूलगपरिग्गहं च पचक्खाति दुविहंतिविहेण १, धूलगपाणातिवातं धूलगादत्तादाणं धूलगमेहुणं २-३ धूलगप-।
रिग्गहं च पुण दुविहंदुबिहेण २, एवं पुबक्कमेण छन्भंगा, एते य धूलगमेहुणस्स पढमघरममुंचमाणेण लद्धा, वितियादिसुवि दछ २, मेलिया छत्तीसं, एते य धूलगादत्तादाणपढमघरममुंचमाणेण लद्धा, वितियादिसुवि पत्तेयं छत्तीसं २, सोऽवि मेलिया
दोसया सोलसुसरा, एतेय थूलगपाणाइवायपढमघरगममुंचमाणेण लद्धा, वितियादिसुधि पत्तेयं दो दो सया मोलसुत्तरा, सोऽवि मेलिया दुवालस सया छण्णउया, इदाणिमष्णो विगप्पो-थूलगमुसावायं थूलगादत्तादाणं धूलगमेहुणं थूलगपरि: ग्गहं च पच्चक्खाति दुविहंतिविहेणं १थूलगमुसावायाति २-३ थूलगपरिग्गहं पुण दुविहंदुविहेण २, एवं पुषकमेण|
दीप अनुक्रम [६२..]
N
angionary on
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति:
~1621~