________________
आगम
आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [६], मूलं [-] / [गाथा-], नियुक्ति: [१५६१...] भाष्यं [२४३...1, प्रक्षेप [१-४]
(४०)
प्रत सूत्रांक
[सू.]
दीप अनुक्रम [६२..]
अठारस, एते य थूलगमुसावादपढमघरकममुंचमाणेण लद्धा, एवं वीयादिसुवि पत्तेयं २ अट्ठारस २ हवंति, सवि मेलिया अहत्तरं सयं, एवं च थूलगपाणाइवायपढमघरममुंचमाणेण लद्धा, एवं बीयाइसुवि पसेयं २ अइत्तरं २ सयं हवंति, एए य सबेवि | मिलिया छ सयाणि अडयालाणि, एवं थूलगपाणातिवाओ तिगसंजोएण थूलगमुसावारण सह चारिओ, एवं अदत्तादाणेण सह चारिजति, तत्थ थूलगपाणाइवायं थूलगादत्तादाणं थूलगमेहुणं च पञ्चक्खाइ दुविहंतिविहेण १ थूलगपाणाइवायं थूलगादत्तादाणं २-३ थूलगमेहुणं पुण दुविहं दुविहेण २ एवं पुषकमेण छब्भंगा, एवं धूलगपरिग्गहेणवि छ मेलिया | |दुवालस, एते य अदत्तादाणपढमघरगममुचमाणेण लद्धा, एवं बीयाइसुवि पत्तेयं २ दुवालस २, सबेवि मेलिया यावत्तरिं| हवंति, एते य पाणाइवायपढमघरममुंचमाणेण लद्धा, एते वितियाइसुवि पत्तेयं बावत्सरि २, सवेऽवि मिलिया चत्तारि | सया बत्तीसा हवंति, एवं थूलगपाणाइवाओ तिगसंजोगेण थूलगादत्तादाणेण सह चारिओ, इंयाणि धूलमेहुणेण परिग्ग
हेण सह चारिजइ, तत्थ थूलगपाणाइवायं धूलगमेहुणं थूलगपरिग्गहं २-३ पाणातिवायं मेहुणं २-३ परिग्गडं दुविहं दुविदाहेण २ एवं पुषकमेण छन्भंगा, एए उथूलगमेहुणपढमघरगममुंचमाणेण लद्धा, वितियादिसुवि पत्तेयं रछ छ,सवेऽपि मेलियाली
छत्तीस, एते य थूलगपाणातिवायपढमपरगममुंचमाणेण लद्धा, वितियादिसु पत्तेयं २ छत्तीस, सबेवि मेलिया सोलमुत्तरा दोस-* या। एवं थूलगपाणातिवाओ तिगसंजोएणं मेहणेण सह चारिओ, चारिओ यतिगसंजोएणं पाणातिवाओ, इदाणिं मुसाबाओ। चितिजइ, तत्थ धूलगमुसावायं थूलगादत्तादाणं थूलगमेहुणं च पञ्चक्खाति दुविहं तिविहेण १ धूलगमुसावायं धूलगा-15 दत्तादाणं २-३ थूलगमेहुणं पुण दुविहं दुविहेण २ एवं पुबक्कमेण छन्भंगा, एवं धूलगपरिग्गहेणवि छ, मेलिया दुवालस,
Satarary.om
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति:
~1619~