SearchBrowseAboutContactDonate
Page Preview
Page 1619
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [६], मूलं -1 / [गाथा-], नियुक्ति: [१५६१...] भाष्यं [२४३...], प्रक्षेप [१-४] (४०) श्रायकत्र प्रत सूत्रांक [सू.] आवश्यक- वायाइ चिंतिजइ-तत्व थूलगमुसावायं थूलगअदत्तादाणं पञ्चक्खाति दुविहं तिविहेणं १ थूलगमुसावायं दुविहं तिविहेण प्रत्याख्या हारिभ नाध्य० अदत्तादाणं पुण दुविहं दुविहेण २ एवं पुवकमेण छन्भंगा नायवा, एवं मेहुणपरिग्गहेसु पत्तेयं पत्तेयं छ२, सबेवि मिलिया द्रीया टिअट्ठारस, एते मुसावायं पढमघरगममुंचमाणेण लद्धा १८, एवं बीयादिघरेसुवि पत्तेयं २ अट्ठारस २ भवन्ति, एए। तभङ्गाः 1८०८॥ सवेवि मेलिया अट्टत्तरं सयंति, चारिओ धूलगमुसाबाओ, इयाणिं थूलगादत्तादाणादि चिंतिजति, तत्थ थूलगादत्तादाणं । थूलगमेहुणं वा पञ्चक्खाति दुविहंतिविहेण १, थूलगअदत्ताणं २-३ थूलगमेहुणं पुण दुविई दुविहेण २-२ एवं पुषकमेण छब्भंगा नायवा, एवं थूलगपरिग्गहेणवि छभंगा, मेलिया वारस, एए य धूलगअदत्तादाणं पढमघरममुंचमाणेण लद्धा, एवं | बितियाइसुषि पत्तेयं छ २ हवंति, एते सबेवि मेलिया बावत्तरि हवंति, चारितं थूलगादत्तादाणं, इदाणिं धूलगमे थुणादि चिंतिजति, तत्थ थूलगमेहुणं धूलगपरिगहं च पञ्चक्खाति दुविधं तिविधेण १ थूलगमेथुणं थूलगपरिग्गह & पुण दुविधं दुविधेण २ एवं पुषकमेण छन्भंगा, एते थूलगमेधुणपढमघरममुंचमाणेण लद्धा, एवं बीयादिसुवि पत्तेयं २ छ २ हवंति, सबेवि मेलिया छत्तीसं, एते य मूलाओ आरम्भ सबेवि चोतालसयं अछुत्तरसयं बावत्तरि छत्तीसं मेलिता द्र तिणि सताणि सहाणि हवंति, ततश्च यदुक्तं प्राक् 'दुगसंजोगाण दसह तिन्नि सठ्ठा सता होति'त्ति तदेतद् भावितं, इदाणिं तिगचारणीयाए थूलगपाणातिवातं धूलगमुसावायं 0लगादत्तादाणं पञ्चकूखाति दुविधं तिविधेण १ थूलग-IN ||८०८॥ पाणातिवातं धूलगमुसावादं २-३ थूलगादत्तादाणं पुण दुविधं दुविधेण २ धूलगपाणातिवायं धूलगमुसावार्य २-३ थूलगादत्तादाणं पुण दुविहं एगविहेणं ३ एवं पुवकमेण छन्भंगा, एवं मेहुणपरिग्गहेसुवि पत्तेयं २ छ २, सवेवि मेलिया दीप अनुक्रम [६२..] Saharary.om मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~16184
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy