SearchBrowseAboutContactDonate
Page Preview
Page 1613
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [सू.] दीप अनुक्रम [६२..] आवश्यक”- मूलसूत्र-१ (मूलं+निर्युक्तिः+वृत्तिः) अध्ययनं [६], मूलं [-] / [गाथा-], निर्युक्ति: [ १५६१] भाष्यं [२४३...], आवश्यक हारिभ द्रीया ॥८०५ ॥ व्याख्या— तत्राभ्युपेत्सम्यक्त्वः प्रतिपन्नाणुत्रतोऽपि प्रतिदिवस यतिभ्यः सकाशात् साधूनामगारिणां च सामाचारी शृणोतीति श्रावक इति, उक्तं च- "यो ह्यभ्युपेतसम्यक्त्वो, यतिभ्यः प्रत्यहं कथाम् । शृणोति धर्मसम्बद्धामसौ श्रावक उच्यते ॥ १ ॥ श्रावकाणां धर्म्मः २ तस्य विधिस्तं वक्ष्ये- अभिधास्ये, किंभूतं !-' धीरपुरुषप्रज्ञतं' महासत्त्वमहाबुद्धितीर्थकरगणधरप्ररूपितमित्यर्थः, यं चरित्वा सुविहिता गृहिणोऽपि सुखान्यैहिकामुष्मिकाणि प्राप्नुवन्तीति गाथार्थः ॥ १५५६ ॥ १) तत्र - 'साभिग्गहा य निरभिग्गहा य' गाहा, अभिगृह्यन्त इत्यभिग्रहाः- प्रतिज्ञाविशेषाः सह अभिग्रहैर्वर्त्तन्त इति साभिग्रहाः, ते पुनरनेकभेदा भवन्ति, तथाहि - दर्शनपूर्वकं देशमूलगुणोत्तरगुणेषु सर्वेष्वेकस्मिंश्च (स्मिन्) वा भवन्त्येव तेषामभिग्रहः, निर्गता अपेता अभिग्रहा येभ्यस्ते निरभिग्रहाः, ते च केवलसम्यग्दर्शनन एव, यथा कृष्णसत्यकिश्रेणिकादयः, इत्थं ओधेन- सामान्येन श्रावका द्विधा भवन्ति, ते पुनर्द्विविधा अपि विभज्यमाना अभिग्रहग्रहणविशेषेण निरूप्यमाणा अष्टविधा भवन्ति ज्ञातव्या इति गाथार्थः ॥ १५५७ ॥ तत्र यथाऽष्टविधा भवन्ति तथोपदर्शयन्नाह – 'दुविहतिविहेण' गाहा, इह | योऽसौ कञ्चनाभिग्रहं गृह्णाति स ह्येवं- 'द्विविध' मिति कृतकारितं 'त्रिविधेने 'ति मनसा वाचा कायेनेति, एतदुक्तं भवति -स्थूल| प्राणातिपातं न करोत्यात्मना न कारयत्यन्यैर्मनसा वचसा कायेनेति प्रथमः, अस्यानुमतिरप्रतिषिद्धा, अपत्यादिपरिग्रहसद्भावात्, तदुच्यापृतिकरणे च तस्यानुमतिप्रसङ्गाद् इतरथा परिग्रहापरिग्रहयोरविशेषेण प्रत्रजिताप्रव्रजितयोरभेदापत्तेरिति भावना, अत्राह - ननु भगवत्यामागमे त्रिविधं त्रिविधेनेत्यपि प्रत्याख्यानमुक्तमगारिणः, तच्च श्रुतोकत्वादनविद्यमेव तदिह कस्मान्नोक्तं निर्मुक्तिकारेणेति ?, उच्यते, तस्य विशेषविषयत्वात्, तथाहि किल यः प्रवित्रजिषुरेव प्रतिमां Education i For Parts Only ६प्रत्याख्या नाध्य० श्रावकत्रतभङ्गाः ~ 1612~ ॥८०५ ॥ ebay.org मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४०] मूलसूत्र [०१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्तिः श्रावकव्रतस्य भेदा: उच्यते
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy