SearchBrowseAboutContactDonate
Page Preview
Page 1612
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययनं [६], मूलं - / [गाथा-], नियुक्ति: [१५५५...] भाष्यं [२४३], प्रक्षेप [१] (४०) प्रत सूत्रांक [सू.] % -- यादयः तथा चोक्तम्-'पञ्चेन्द्रियाणि त्रिविधं वर्ष च, उछासनिश्वासमथान्यदायुः । प्राणा दशैते भगवनिरुका, एषां । IASवियोगीकरण तु हिंसा ॥१॥" तेषां वधः प्राणवधो [न] जीववधस्तस्मिन् , मृपा वदनं मृपावादस्तस्मिन्, असदभिधान दात्यर्थः, 'अदत्तति उपलक्षणत्वाददत्तादाने परवस्त्वाहरण इत्यर्थः, 'मेहुण'त्ति मैथुने अग्रासेवने यदुक्तं भवति. 'परि गहे चेव'त्ति परिग्रहे चैव, एतेषु विषयभूतेषु श्रमणानां-साधूनां मुलगुणाः त्रिविधत्रिविधेन योगत्रयकरणत्रयेण नेतन्याः-12 अनुसरणीयाः, इयमत्र भावना-श्रमणाः प्राणातिपाताद्विरतास्त्रिविधं त्रिविधेन तत्थ 'तिविधीन्ति न करेति न कारवेइ |३ करतंपि अण्णं णाणुजाणेति, 'तिविहं'ति मणेणं वायाए कापणं, एवमन्यत्रापि योजनीयमिति गाथार्थः ॥ २४३ ॥ इत्थं | तायदुपदर्शितं सर्वमूलगुणप्रत्याख्यान, अधुना देशमूलगुणप्रत्याख्यानावसरः, तच्च धावकाणां भवतीतिकृत्वा विनेयानु-| ग्रहाय तद्धर्मविधिमेवौषतः प्रतिपिपादयिषुराहसावयधम्मस्स विहिं बुच्छामी धीरपुरिसपन्नत्तं । जं चरिऊण सुविहिया गिहिणोवि सुहाई पावंति ॥ १५५६ ॥ साभिग्गहा या निरभिग्गहा य ओहेण सावधा दुविहा। ते पुण विभजमाणा अट्टविहाहुँति नायव्वा ॥ १५५७॥ दुविहतिविहेण पढमो दुविहं दुविहेण बीयओ होइ । दुविहं एगविहेणं एगविहं चेव तिविहेणं ॥ १५५८ ॥ एगविहं दुविहेणं इकिकविहेण छट्टओ होइ । उत्तरगुण सत्तमओ अविरयओ चेव अहमओ ॥ १५५९।। पणय चकच तिगं दुगं च एगं च गिण्हा वयाई। अहवाऽवि उत्तरगुणे अहवाऽवि नगिहई किंचि ॥ १५६०॥ || निस्संकियनिफेखिय लिब्वितिगिच्छा अमूढदिट्टी य । वीरवयणमि एए बत्तीसं सावया भणिया ॥१५६१ ॥ दीप अनुक्रम [६२..] A5250-364%AC S मा०१५ Bhatarnou मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~ 1611~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy