SearchBrowseAboutContactDonate
Page Preview
Page 1601
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [५], मूलं [सू.] / [गाथा-], नियुक्ति: [१५५०] भाष्यं [२३६...], (४०) कायोत्सर्ग प्रत सूत्रांक [सू.] आवश्यक-18 सगों यथोक्तफलो भवति तस्येति गाथार्थः ॥ १५४८ ॥ तथा-'तिविहाणुवसग्गाण गाहा, त्रिविधानां-त्रिप्रकाराणां कायोत्सहारिभ दाव्याना-ज्यन्तरादिकतानांमानुपाणां-लेच्छादिकृतानां तैरश्चाना-सिंहादिकृतानां सम्यक-मध्यस्थभावेन अतिसहनायो।४। द्रीया सत्यां कायोत्सर्गों भवति शुद्धः-अविपरीत इत्यर्थः। ततश्चोपसर्गसहिष्णोः कायोत्सर्गो भवतीति गाथार्थः॥१५४९॥द्वार। ॥७९॥ साम्प्रतं फलद्वारमभिधीयते, तच्च फलमिहलोकपरलोकापेक्षया द्विधा भवति, तथा चाह अन्धकारः-'इहलोगमि' गाहा दिव्याख्या-इहलोके यत् कायोत्सर्गफलं तत्र सुभद्रोदाहरणं-कथं ,वसंतपुरं नगरं, तत्थ जियसत्तुराया, जिणदत्तो सेट्ठी संजय सहाओ, तस्स सुभदा दारिया धुया, अतीवरूवस्सिणी ओरालियसरीरा साविगा य, सो तं असाहमियाणं न देइ, तच्च-IC नियसहेणं चंपाओ वाणिज्जागएण दिवा, तीए रूवलोभेण कवडसडओ जाओ, धम्म सुणेइ, जिणसाह पूजेइ, अण्णया भावो । समुप्पण्णो, आयरियाणं आलोएड, तेहिवि अणुसासिओ, जिणदत्तेण से भावं नाऊण धूया दिण्णा, वित्तो विवाहो, M केचिरकालस्सवि सो तं गहाय चंपं गओ, नणंदसासुमाइयाओ तवण्णियसहिगाओ तं खिसंति, तओ जुयर्ग घर कयं, tar दीप अनुक्रम [६२] ७९९॥ वसन्तपुर नगर, तत्र जिता राजा, जिनदत्तः श्रेष्ठी संयतश्राद्धः, तस्य सुभद्रा बालिका दुहितानीव रूपिणी बहारशरीरा श्राविका घ, स ताम-18 N साधार्मिकाय न ददाति, तनिकलादेन चम्पासो वाणिज्यागतेन दृष्टा, तस्या रूपलोभेन पटवाखो जातः, धर्म शृणोति, जिनसाधून पूजयति, अन्यदा भावः समुत्पाः, आचार्याणां कथयति, तैरप्यनुशिष्टः, जिनदसेन तस्य भावं ज्ञात्वा दुहिता दत्ता, वृत्तो विवाहः, किबधिरेण कालेन सोऽपि ता गृहीत्वा चम्पां गतः, नमन्वश्वादिकास्तचनिकायला निन्दन्ति, ततः पृथग्गृहं कृतं, 7475% JAMERIES 1- orary.om मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: कायोत्सर्ग-फ़लस्य कथा एवं भावना कथयते ~1600~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy