SearchBrowseAboutContactDonate
Page Preview
Page 1578
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः) अध्ययनं [५], मूलं [सू.] / [गाथा १-४], नियुक्ति: [१५२३...] भाष्यं [२३९...], (४०) प्रत सूत्रांक ||गा.|| तृतीयत्वं चास्यातीचारालोचनविषयप्रथमकायोत्सर्गापेक्षयेति, तओनमोकारेण पारेत्ता सुयणाणपरिचुहिनिमित्तं अतियारवि सोहणत्थं च सुयधम्मस्स भगवओ पराए भत्तीए तप्परूवगनमोकारपुवयं थुई पति, तंजहाkbपुक्खरवरदीवड्डे धायइसंडे य जंबुद्दीवे य । भरहेरवयक्देिहे धम्माइगरे नमसामि ॥१॥ तमतिमिरपडल-18 विडंसणस्स सुरगणनरिंदमहिअस्स । सीमाधरस्स वंदे पप्फोडियमोहजालस्स ॥२॥ जाईजरामरणसोगप णासणस्स, कल्लाणपुक्खल विसालमुहावहस्स । को देवदानवनरिंदगणञ्चिअस्स, धम्मस्स सारमुचलब्भ करे दीपमायं ॥३॥ सिद्धे भो ! पयओ णमो जिणमए नंदी सया संजमे, देवनागसुवण्णकिण्णरगणस्सन्भूअभाव |चिए । लोगो जत्थ पइट्टिओ जगमिणं तेलुकमचासुरं, धम्मो बहुउ सासओ विजयऊ धम्मुत्तरं बहउ ॥४॥ 18सुअस्स भगवओ करेमि काउस्सग्गं वंदण अन्नत्य (सूत्रम्) | अस्य व्याख्या-पुष्कराणि-पद्मानि तैर्वरः-प्रधानः पुष्करवरः २ श्चासौ द्वीपश्चेति समासः,तस्याधैं मानुषोत्तराचलार्वाग्वर्ति तस्मिन, तथा धातकीनां खण्डानि यस्मिन् स धातकीखण्डो द्वीपस्तस्मिंश्च, तथा जम्बोपलक्षितस्तरप्रधानो वा द्वीपो। जम्बदीपस्तस्मिथ, एतेवतृतीयेषु द्वीपेषु महत्तरक्षेत्रप्राधान्याङ्गीकरणतः पश्चानुपूर्योपन्यस्तेषु यानि भरतैरावतविदेहानि प्राकृतशैल्या वेकवचननिर्देश द्वन्द्वैकवद्भावाद् भरतैरावतषिदेह इत्यपि भवति, तत्र धर्मादिकरणान्नमस्यामि-'दुर्गति-18 प्रसृतान् जीवान्, यस्माद् धारयते ततः । धत्ते चैतान् शुभस्थाने, तस्माद् धर्म इति स्मृतः॥१॥ स च विभेदःश्रुतधर्मश्चारित्रधर्मश्च, श्रुतधर्मेणेहाधिकारः, तस्य भरतादिष्यादी करणशीलास्तीर्थकरा एवातस्तेषां स्तुतिरुक्का, साम्प्रतं दीप अनुक्रम [४८-५२] JanEaintinA Mamtarayan मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: श्रुतस्तव रूप 'पुष्करवरद्वीप' सूत्र, मूल एवं व्याख्या ~1577~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy