SearchBrowseAboutContactDonate
Page Preview
Page 1567
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [५], मूलं [सू.] / [गाथा-], नियुक्ति: [१५०६] भाष्यं [२३१...], (४०) प्रत सूत्रांक [सू.] आवश्यक-x इत्थं(द) गाथायुगलं यथा सामायिकाध्ययने व्याख्यातं तथैव द्रष्टव्यमिति, साम्प्रतं 'तस्योत्तरीकरणेने ति सूत्रावय कायोत्सहारिभ- विवृण्वन्नाह र्गाध्य० द्रीया पाखंडियविराहियाणं मूलगुणार्ण सउत्तरगुणाणं । उत्तरकरणं कीरइजह सगडरहंगगेहाणं ॥ १५०७॥ अतिचार | कायोत्स० |पावं छिदइ जम्हा पायच्छित्तं तु भन्नई तेणं । पाएण वावि चित्तं विसोहए तेण पच्छित्तं ।। १५०८॥ ७८२ दब्वे भावे य दुहा सोही सल्लं च इक्कमिकं तु । सव्वं पावं कर्म भामिजइ जेण संसारे ॥१५०९॥ ___ व्याख्या-'खण्डितविराधितानां' खण्डिताः-सर्वथा भग्ना विराधिता:-देशतो भग्ना मूलगुणानां-प्राणातिपातादिवि-18 हा निवृत्तिरूपाणां सह उत्तरगुणैः-पिण्डविशुध्ध्यादिभिर्वर्तत इति सोत्तरगुणास्तेषामुत्तरकरणं क्रियते, आलोचनादिना पुनः। संस्करणमित्यर्थः, दृष्टान्तमाह-यथा शकटरथाङ्गेहानां-गन्त्रीचक्रगृहाणामित्यर्थः, तथा च शकटानां खण्डितविराधितानां अक्षावलकादिनोत्तरकरणं क्रियत इति गाथार्थः ॥ १५०७ ॥ अधुना 'प्रायश्चित्तकरणेनेति सूत्रावयवं व्याचिख्यासुराह-'पावं' गाहा, व्याख्या-पापं-कर्मोच्यते तत् पापं छिनत्ति यस्मात् कारणात् प्राकृतशैल्या 'पायच्छित्तति भण्यते, तेन ॥७८२॥ कारणेन, संस्कृते तु पापं छिनत्तीति पापच्छिदुच्यते, प्रायसो वा चित्तं-जीवं शोधयति-कर्ममलिनं विमलीकरोति तेन कारणेन प्रायश्चित्तमुच्यते, प्रायो वा-बाहुल्येन चित्तं खेन स्वरूपेण अस्मिन् सतीति प्रायश्चित्तं, प्रायोग्रहणं संवरादेरपि | तथाविधचित्तसभावादिति गाथार्थः ॥१५०८॥ अधुना विशोधिकरणे त्यादिसूत्रावयवव्याचिख्यासयाऽऽह-दवे भावे य दुहा सोही' गाहा-द्रव्यतो भावतश्च द्विविधा विशुद्धिः, शल्यं च, 'एकमेकं तु'त्ति एकै शुद्धिरपि द्रव्यभावभेदेन दीप अनुक्रम [३९] JAMERatnR Mhataram.om मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~1566~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy