________________
आगम
आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः) अध्ययनं [५], मूलं I [गाथा-], नियुक्ति: [१४७८] भाष्यं [२३१...],
(४०)
प्रत
माइहानुप्रेक्षा ध्यानादौ ध्यानोपरमे भवतीतिकृत्वा भेदेनोपन्यस्तेति गाथार्थः ॥ १४६२ ॥ इह ध्यायति च शुभं ध्यानमिAत्युकं, तत्र किमिदं ध्यानमित्यत आह-'अंतोमुहुत्तकालं' द्विघटिको मुहूतः भिन्नो मुहर्तोऽन्तर्मुहूर्त इत्युच्यते, अन्तर्मु
हर्तकालं चित्तस्यैकाग्रता भवति ध्यानं एकाग्रचित्तनिरोधो ध्यान (तत्त्वार्थे अ० सूत्र ९२७) मितिकृत्वा, तत् पुनरात रौद्रं धर्म शुक्लं च ज्ञातव्यमित्येषां च स्वरूपं यथा प्रतिक्रमणाध्ययने प्रतिपादितं तथैव द्रष्टव्यमिति गाथार्थः ॥१४६२-१४६३॥ तत्थ उदो आइल्ला' गाथा निगदसिद्धा । साम्प्रतं यथाभूतो यत्र यथावस्थितो यच ध्यायति तदेतदभिधित्सुराहसंवरियासवदार'त्ति संवृतानि-स्थगितानि आश्रवद्वाराणि-प्राणातिपातादीनि येन स तथाविधः, क ध्यायति ?अन्यावाधे अकंटए देसे त्ति' अव्यावाधे-गान्धर्वादिलक्षणभावव्यावाधाविकले अकण्टके-पाषाणकण्टकादिद्रव्यकण्टकविकले 'देशे' भूभागे, कथं व्यवस्थितो ध्यायति ?-'काऊण धिरं ठाणं ठितो निसपणो निवन्नो वा कृत्वा स्थिर-निष्कम्प अव] स्थान-अवस्थितिविशेषलक्षणं स्थितो निषण्णो निवष्णो वेति प्रकटाथै, चेतन-पुरुषादि अचेतनं-प्रतिमादि वस्तु अवलम्ब्य-विषयीत्या (त्य) धन-ददं मनसा-अन्तःकरणेन यत् ध्यायति, किं तदाह-झायति सुयमत्थं वा ध्यायतीति सम्बध्यते, सूत्र-गणधरादिभिर्वजं अर्थ वा-तदूगोचरं, किंभूतमर्थमत आह-'दविय तप्पज्जवे यावि' द्रध्यं तत्पर्यायान| वा, इह च यदा सूत्रं ध्यायति तदा तदेव स्वगतधमैरालोचयति, न त्वर्थ, यदा स्वर्थं न तदा सूत्रमिति गाथार्थः ॥ १४६४-१४६६ ॥ अधुना प्रागुक्तचोद्यपरिहारायाह-तत्र भणेत्-ब्रूयात् कश्चित्, किं ब्रूयादित्याह-'झाणं जो माणसो परीणामो' ध्यान यो मानसः परीणामः, 'ध्यै चिन्ताया मित्यस्य चिन्तार्थत्वात् , इत्थमाशयोत्तरमाह-तं
दीप अनुक्रम
--
%--
[३६..]
A
-
A
-
%
Jantas
4
anmitrary.om
und
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति:
~1549~