SearchBrowseAboutContactDonate
Page Preview
Page 1537
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक’- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययनं [9], मूलं [-] / [गाथा-], नियुक्ति: [१४४६] भाष्यं [२३१], (४०) आवश्यक- हारिभ प्रत द्रीया ॥७६७॥ दीप अनुक्रम कायः तथा भावकायश्चेति गाथासमासार्थः ॥ व्यासार्धं तु प्रतिद्वारमेव व्याख्यास्यामः, तत्र नामकायप्रतिपादनायाह ५कायोकाओ कस्सवित्ति कायः कस्यचित् पदार्थस्य सचेतनाचेतनस्य वा नाम क्रियते स नामकायः, नामाश्रित्य कायो नाम-त्सर्गाध्ययकायः, तथा देहोऽपि-शरीरसमुच्छ्रयोऽपि उच्यते कायः, तथा काचमणिरपि कायो भण्यते, प्राकृते तु कायः । तथा बद्ध- नकायनिमपि किचिल्लेखादि 'निकायमासु'त्ति निकाचितमाख्यातवन्तः, प्राकृतशैल्या निकायेति गाथार्थः, गतं नामद्वार, अधुना स्थापनाद्वारं व्याख्यायते-'अक्खे वराडए' अक्षे-चन्दनके वराटके वा-कपके वा काठे-कुट्टिी पुस्ते वावस्त्रकृते चित्रकर्मणि वाप्रतीते, किमित्याह-सतो भावःसद्भावः तथ्य इत्यर्थः तमाश्रित्य तथा असतोभावः असद्भावः अतथ्य इत्यर्थः, तं चाश्रित्य, किं ?-स्थापनाकायं विजानाहीति गाथार्थ ॥ १४३१॥ सामान्येन सभावासद्भावस्थापनोदाहरणमाह-लेप्पगहत्थी' यदिह लेप्यकहस्ती हस्तीति स्थापनायां निवेश्यते 'एस सब्भाविया भवे ठवणत्ति एषा सद्भावस्थापना भवतीति, भवत्य सद्भावे पुनहस्तीति निराकृतिः-हस्त्या कृतिशून्य एव चतुरङ्गादाविति । तदेवं स्थापनाकायोऽपि भावनीय इति गाथार्थः ।। १४३२ ॥ शरीरकायप्रतिपादनायाह-ओरालियवेउधिय' उदारैः पुद्गलैंनिवृत्तमौदारिक विविधा क्रिया विक्रिया तस्यां भवं वैक्रिय प्रयोजनाधिना आहियत इत्याहारकं तेजोमयं तैजसं कर्मणा निवृत्तं कार्मणं, औदारिक वैक्रिय आहारक तैजसं कार्मणं चैव एष पञ्चविधः खलु शीर्यन्त इति शरीराणि शरीराण्येव पुद्गलसङ्घातरूपत्वात् कायः शरीरकायः विज्ञातव्य इति गाथार्थः ॥ गतिकायप्रतिपादनायाह'चउसुवि गई' इयमप्यन्यकर्तृकी गाथा सोपयोगेति च व्याख्यायते-चतसृष्वपि गतिषु-नारकतिर्यग्नरामरलक्षणासु [३६..] ७६७॥ मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~15364
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy