________________
आगम
आवश्यक’- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [५], मूलं ] / [गाथा-], नियुक्ति: [१४२७] भाष्यं [२२७...],
(४०)
प्रत
दीप अनुक्रम
तपसा पृथिव्यादिसंघटनादिजन्यो निविंगतिकादिना पण्मासान्तेन, तेनाप्यशुद्ध्यमानस्तथाभूतं गुरुतरं छेदविशेषा विशोधयन्तीति गाथार्थः ॥ १४१९-१४२७ ।। एवं सप्त प्रकारभावव्रणचिकित्सापि प्रदर्शिता, मूलादीनि तु विषयनिरूपणद्वारेण स्वस्थानादवसेयानि, नेह वितन्यन्ते, इत्युक्तमानुषङ्गिक, प्रस्तुतं प्रस्तुमः-एवमनेनानेकस्वरूपेण-सम्बन्धेनायातस्य |
कायोत्सर्गाध्ययनस्य चत्वार्यनुयोगद्वाराणि सप्रपञ्चानि वक्तव्यानि, तत्र नामनिष्पन्ने निक्षेपे कायोत्सर्गाध्ययनमिति | *कायोत्सर्गः अध्ययनं च, तत्र कायोत्सर्गमधिकृत्य द्वारगाथामाह नियुक्तिकार:
निक्खेवे १ गह२विहाणमग्गणा ३ काल ४ मेयपरिमाणे ५।
असद ६ सढे ७ विहि ८ दोसा ९ कस्सत्ति १० फलं च ११ दाराई॥१४२८ ।। 'निक्खेवेगढविहाण' निक्खेवेति कायोत्सर्गस्य नामादिलक्षणो निक्षेपः कार्यः 'एगढ'त्ति एकाधिकानि वक्तव्यानि । विहाणमग्गण' ति विधानं भेदोऽभिधीयते भेदमार्गणा कार्या 'कालभेदपरिमाणेत्ति कालपरिमाणमभिभवकायोत्सर्गादीनां वक्तव्यं, भेदपरिमाणमुत्सृतादिकायोत्सर्गभेदानां वक्तव्यं यावन्तस्त इति, 'असढसढे'त्ति अशठः शठश्च कायोत्सर्गकत्ता वक्तव्यः 'विहि'त्ति कायोत्सर्गकरणविधिर्वाच्यः 'दोस'त्ति कायोत्सर्गदोपा वक्तव्याः 'कस्सत्ति' कस्य कायोत्सर्ग इति वक्तव्यं 'फल'त्ति ऐहिकामुष्मिकभेदं फलं वक्तव्यं 'दाराईति एतावन्ति द्वाराणीति गाथासमासार्थः॥ १४२८ ॥ व्यासाथै | तु प्रतिद्वारं भाष्यकृदेवाभिधास्यति । तत्र कायस्योत्सर्गः कायोत्सर्ग इति द्विपदं नामेतिकृत्वा कायस्य उत्सर्गस्य च निक्षेपः कार्य इति । तथा चाह भाष्यकार:
[३६..]
Jaintaintml
Indiarary.om
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: कायोत्सर्गम् अधिकृत्य निक्षेप आदि ११ द्वाराणि वर्णयते
~15334