SearchBrowseAboutContactDonate
Page Preview
Page 1523
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः) अध्ययनं [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१४१७] भाष्यं [२२७...] (४०) प्रत सूत्रांक [सू.] होइ सततारं । तथा चोतं-सयभिसया नक्खते सएगतारे तहेव पण्णत्ते ॥श्य संखअसंखेहिं तहय अणंतेहिं ठाणेहिं ॥ ३ ॥ संजममसंजमस्स य पडिसिद्धादिकरणाइयारस्स । होति पडिकमर्ण तू तेत्तीसेहिं तु ताई पुण ॥४॥ अवराहपदे सुतं अंतग्गय होति णियम सबेवि । सम्बो वऽइयारगणो दुगसंजोगादि जो एस ॥५॥ एगविहस्सासंजमस्सऽहव दीहपज्जवसमूहो । एवऽतियारविसोहि कार्ड कुणती णमोकारं ॥६॥ णमो चवीसाए इत्यादि, अथवा प्राक्तनाशुभसेवनायाः प्रतिक्रान्तः अपुनःकारणाय प्रतिक्रामन् नमस्कारपूर्वकं | प्रतिक्रमन्नाहनमो चउवीसाए तित्धगराण उसमादिमहावीरपज्जवसाणाणं (सूत्रम् ) नमश्चतुर्विंशतितीर्थकरेभ्य ऋषभादिमहावीरपर्यवसानेभ्यः, प्राकृते षष्ठी चतुर्थ्यर्थ एव भवति, तथा चोक्त"बहुवयणेण दुवयणं छट्विविभत्तीऍ भन्नइ चउत्थी । जह हस्था तह पाया नमोऽत्थु देवाहिदेवाणं ॥ १॥" इत्थं नमस्कृतस्य प्रस्तुतस्य व्यावर्णनायाहPइणमेव निग्गथं पावयणं सचं अणुसरं केवलियं पडिपुषण नेआउयं संसुङ सल्लगत्तर्ण सिद्धिमग्गं मुत्तिमग्गं निव्वाणमग्गं निस्वाणमग्गं अवितहमविसंधिं सचदुक्खप्पहीणमग्गं, इत्थं ठिया जीवा सिझंति बुझंति मुचंति परिनिब्वायति सव्वदुक्खाणमंतं करेंति (सूत्रं) बहुवोन द्विवचनं पीविभक्त्या भन्यते चतुर्थी । यथा हस्ती तथा पादौ नमोऽस्तु देवाधिदेवेन्यः ॥1॥ दीप अनुक्रम [३०] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: | अथ निर्ग्रन्थप्रवचनस्य महत्ता वर्णयते ~1522~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy