________________
आगम
“आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [-], मूलं [-/गाथा-], नियुक्ति: [१०४], भाष्यं [-]
(४०)
प्रत
सूत्राक
भावे खोवसमिए दुवालसंगपि होइ सुचनाणं । केवलियनाणलंभो नन्नत्य खए कसायाणं ॥१०४॥
ब्याख्या-भवनं भावः तस्मिन् , स चौदयिकाद्यनेकभेदः, अत आह–'क्षायोपशमिके' द्वादश अङ्गानि यस्मिंस्तत् द्वादशाङ्गं भवति श्रुतज्ञानं, अपिशब्दाद् अङ्गबाह्यमपि, तथा मत्यादिज्ञानत्रयमपि, तथा सामायिकचतुष्टयमपि, तथा के६ वलस्य भावः कैवल्य घातिकर्मवियोग इत्यर्थः, तस्मिन् ज्ञानं कैवल्यज्ञानं, 'कैवल्ये सति' अनेन ज्ञानग्रहणेनाज्ञानिप्रकृ-18
तिमुक्तपुरुषप्रतिपादनपरनयमतव्यवच्छेदमाह, (ग्रन्थानं २०००) तत्र 'बुझ्यध्यवसितमर्थ पुरुषश्चेतयते' इति वचनात प्रकृतिमुक्तस्य च बुद्ध्यभावात् ज्ञानाभाव इति, तस्य लाभ:-प्राप्तिः, कथं -कषायाणां क्रोधादीनां क्षये सति 'नान्यत्र' नान्येन प्रकारेण, इह च छद्मस्थवीतरागावस्थायां कषायक्षये सत्यपि अक्षेपेण कैवल्यज्ञानाभावे ज्ञानावरणक्षयानन्तरे ध भावेऽपि कपायक्षयग्रहण वस्तुतो मोहनीयभेदकषायाणामत्र प्राधान्यख्यापनार्थमिति, कषायक्षय एव सति निर्वाण भवति, तद्भावे त्रयाणामपि सम्यक्त्वादीनां क्षायिकत्वसिद्धेः। आहएवं तर्हि यदादावुक्तं 'श्रुतज्ञानेऽपि जीवो धर्तमानः सन्न प्राप्नोति मोक्षं, यस्तपःसंयमात्मकयोगशून्यः' इति, तद्विशेषणमनर्थक, श्रुते सति तपःसंयमात्मकयोगसहिष्णोरपि मोक्षाभावादिति, अत्रोच्यते, सत्यमेतत्, किंतु क्षायोपशमिकसम्यक्त्वश्रुतचारित्राणामपि समुदितानां क्षायिकसम्यक्त्वादि
दीप
अनुक्रम
%
4%95
मादिनाधिमनःपर्यची. २ सम्यक्त्यवतादि. शेषिकादीनां ज्ञानस्थात्मरूपत्वाभावात् तेच प्राधा सर्वकषायझये केवयज्ञानदर्शनचारिमाणि, क्षाधिकसम्यक्रवं तु देशकपापक्षयेऽपि भवति, तेनात्र तदा कपायक्षषष भामान्यतः परामर्शः. * केवळभाग + भावात,
womjanorayog
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति:
~148~