SearchBrowseAboutContactDonate
Page Preview
Page 1474
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१३३३] भाष्यं [२१७...], (४०) हारिभ- द्रीया प्रत सूत्रांक ॥७३५॥ है [सू.] दीप अनुक्रम [२९] काउस्सगं करेंति तेरसिमादीसु वा तिसु दिणेसु तो साभाविगे पडतेऽवि संवच्छर सम्झायं करेति, अह उस्सग्गं न सपना४प्रतिककरेंति तो साभाविए य पड़ते सम्झायं न करेतित्ति गाथार्थः ।। १३३३ ।। उप्पाएत्ति गयं, इदाणिं सादिवेत्ति दारं, तच्च- मणाध्य० गंधब्बदिसाविजुकगजिए जूअजक्खआलित्ते । इकिक पोरिसी गजियं तु दो पोरसी हणइ ॥१३३४॥ पञ्चविधा व्याख्या-धर्व-नगरविउवणं, दिसादाहकरणं विजुभवणं उक्कापडणं गजियकरणं, जूवगो वक्खमाणलक्षणो, जक्खा-स्वाध्यायिक |दित्तं-जक्खुदितं आगासे भवइ । तत्थ गंधवनगरं जक्खुदितं च एए नियमा दिवकया, सेसा भयणिजा, जेण फुडं न नजति तेण तेसिं परिहारो, एए पुण गंधवाइया सबे एकेक पोरिसिं उवहणंति, गजियं तु दो पोरिसी उवहण इत्ति गाथार्थः॥ १३३४ ॥ मादिसिदाह छिन्नमूलो उक्क सरेहा पगासजुत्ता वा । संझाछेयावरणो उ जवओ सुकि दिण तिन्नि ॥ १३३५ ।। व्याख्या-अन्यतमदिगन्तरविभागे महानगरप्रदीप्तमिवोद्योतः किन्तूपरि प्रकाशोऽधस्तादन्धकारः इंटक छिन्न-| मूलो दिग्दाहा, उकालक्खणं-सदेहवणं रेहं करेंती जा पडइ सा उक्का, रेहविरहिया वा उज्जोयं करेंती पडइ सावि उका।। कायोत्सर्ग कुर्वन्ति त्रयोदश्यादिषु वा त्रिषु दिवसेषु तदा स्वाभाविकयोः पततोरपि संवत्सर स्वाध्यायं कुर्वन्ति, अयोसगै न कुर्वन्ति तदा ससाभाविक ||७३५॥ पतति स्वाध्यायं न करोति । औत्पातिकमिति गतं, इदानी साविब्यमिति द्वार, तथा-गान्धर्व नगरविकुर्वणं दिम्बाइकरणं विद्युभवनं उरकापतनं गर्जितकरणं यूपको-वक्ष्यमाणलक्षणः यक्षादीक्ष-यशोदीप्तमाकाशे भवति, तत्र गान्धर्वनगर यशोहीप्तं च एते नियमात् देवकृते, शेषाणि भजनीयानि, येन स्फुट न ज्ञायन्ते तेन तेषां परिहारः । एते गान्धर्वादिकाः पुनः सबै एकैकां पौरुषीमुपान्ति, गर्जितं तुटे पौभायात्रुपहन्ति । उकालक्षण-खदेहपर्णी रेखां कुर्वन्ती या पतति । सोक्का रेखानिरहिता बोधोतं कुर्वन्ती पतति साप्युल्का । ~1473~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy