SearchBrowseAboutContactDonate
Page Preview
Page 1444
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१३११...] भाष्यं [२१२], (४०) हारिभद्रीया प्रत सूत्रांक [सू.] ।७२०॥ %25E5% दीप अनुक्रम [२६] | कण्ठ्या । एवं सो विहरइ। ते चत्तारि विहरमाणा खिइपइडियणयरमझे चउद्दारं देवउलं, पुषेण करकंडू पविडो, दक्खि- ४ प्रतिकणं दुम्मुहो, एवं सेसावि, किह साहुस्स अन्नहामहो अच्छामित्ति तेण दक्षिणेणावि मुहं कयं, नमी अवरेण, तओ- मणाध्य. योगसं० वि मुह, गंधारो उत्तरेण, तओ वि मुहं कयंति । तस्स य करकंडुस्स बहुसो कंडू, सा अस्थि चेव तेण कंडूयणगं गहाय २४व्युत्सर्गे मसिणं मसिणं कण्णो कंडूइओ, तं तेण एगस्थ संगोवियं, तं दुम्मुहो पेच्छइ,-'जया रजं च रहेंच, पुरं अंतेउरं तहा। करकंडाद्या | सबमेयं परिचज, संचयं किं करेसिमं ॥१॥ सिलोगो कंठो जाव करकंडू पडिवयर्ण न देइ ताव नमी बयणमिमं भणइजया ते पेइए रजे,कया किच्चकरा बहू । तेसिं किच्चं परिचज, अन्नकिच्चकरो भवं? ॥२॥ सिलोगो कठो, किं तुम एयस्स। आउत्तिगोत्ति । गंधारो भणइ-जया सर्व परिचज मोक्खाय घडसी भवं । परं गरिहसी कीस?, अत्तनीसेसकारए ॥३॥ ४सिलोगो कंठो,तं करकंडू भणइ-मोक्खमम्गं पवण्णाणं, साहूणं बंभयारिणं । अहियत्थं निवारन्ते, न दोसं वसुमरिहसि ॥४॥ सासिलोगो-रूसउ वा परो मा वा, विसं वा परिअत्तउ । भासियवा हिया भासा, सपक्खगुणकारिणी ॥ ५॥ सिलोगो, श्लोकद्वयमपि कण्ठ्यं । तथाएवं स विहरति । ते चत्वारो विहरम्तः क्षितिप्रतिष्ठित्तनगरमध्ये चतुरि देवकुकं (तन्त्र) पूर्वेण करकण्डः प्रविष्टः, दक्षिणेन दुर्मुखः, एवं शेषा ॥७२०॥ वषि, कर्ष साधोरन्यतोमुखस्तिष्टामीति तेन दक्षिणस्यामपि मुखं कृतं, नमिरपरेण, तस्यामपि मुख, गाधार उत्तरेग, तस्यामपि मुखं कृतमिति । तस्य च करकण्टोबद्धी कण्डूः, सारत्येज, तेन कण्डूयनं गृहीत्वा मसूणं मसणं कर्णः कयितः, यत् तेनैका संगोषितं, तत् दुर्मुखः प्रेक्षते, श्लोकः काव्यः यावत् । करकण्डू प्रतिवचनं न ददाति तावत् नमिर्वचनाभिवं भणति । श्लोका कपडया, किंवमेतखाऽऽयुक्तक इति', गान्धारो भणति-कोकः काब्यः, तं करकदुर्भपति-झोका, श्लोक, R ~14434
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy