SearchBrowseAboutContactDonate
Page Preview
Page 1443
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१३११...] भाष्यं [२१०], (४०) % % प्रत सूत्रांक द्र 75 [सू.] सदो नस्थि, राया भणइ-ताणि वलयाणि न खलखलेंति , अवणीयाणि, सो तेण दुक्खेण अब्भाहओ परलोगाभिमुहो चिंतेइ-पहुयाण दोसो एगस्स न दोसो, संबुद्धो, तथा चाहपहुयाण सहयं सोचा, एगस्स य असहयं । वलयाणं नमीराया, निक्खंतो मिहिलाहियो ॥ २११ ॥ (भा.)13 कण्ठया, विहरइ । इओ य गंधारविसए पुरिमपुरे णयरे नग्गई राया, सो अन्नया अणुजतं निग्गओ, पेच्छा | कुसुमियं, तेण एगा मंजरी गहिया, एवं खंधावारेण लयंतेण कट्ठावसेसो कओ, पडिनियत्तो पुच्छइ-कहिं सो चूयरुक्खो, अमच्चेण कहियं-एस सोत्ति, कह कहाणि कओ!, तओ भणइ-जं तुम्भेहिं मंजरी गहिया पच्छा सबेण खंधावारेण गहिया, सो चिंतेइ-एवं रजसिरित्ति, जाव ऋद्धी ताव सोहेइ, अलाहि एयाए, संबुद्धो । तथा चाह जो चूपरुक्खं तु मणाहिराम, समंजरिं पल्लवपुष्फचित्तं । रिबि अरिद्धिं समुपेहिया णं, गंधाररायावि समिक्ख धम्मं ॥ २१२ । (भा०)॥ र-- दीप अनुक्रम [२६] शब्दो नालि, राजा भणति-तानि बलपानि न शब्दयन्ति , अपनीतानि, सतेन दुःखेनाभ्याइतः परलोकाभिमुखश्चिन्तयति-बहूनां दोषो मकस दोषा, संयुद्धः । विहरति, इतना गान्धारविषये पुरिमपुरे नगरे नगती राजा, सोऽन्यदानुयात्रा निर्गता, प्रेक्षते पूर्व कुसुमितं, तेनेका मञ्जरी गृहीता. एवं स्कन्धाचारेण गृहवा काष्ठावशेषः कृतः, प्रतिनिवृत्तः पृच्छति-कस चूतवृक्षः, अमालयन कथितं-स एष इनि, कथं काष्ठीकृतः, १, ततो भणति-यावया मारी गृहीता पश्चात् सर्वेण स्कन्धाचारेण गृहीता, स चिन्तयति-एवं राज्यश्रीरिति, यावदिसावत् शोभते, भलमनया, संयुद्धः। F ~1442~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy