SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [-], मूलं [- /गाथा-], नियुक्ति: [९७], भाष्यं [-] (४०) आवश्यक- हारिभती यवृत्तिः विभागः१ ॥७०॥ प्रत THORVAS सुत्रांक एव सागरस्तस्मात् , परिभ्रमन् कथञ्चिदेव मनुष्यभवसंवर्तनीयकर्मरन्ध्रमासाद्य मानुषत्वप्राप्त्या उन्मग्नः सन् जिनचन्द्रवच- नकिरणावबोधमासाद्य दुष्प्रापोऽयमिति जानानः स्वजनस्नेहविषयाँतुरचित्ततया मा पुनः कूर्मवत् तत्रैवं निमजेत् । आहअज्ञानी कूर्मों निमज्जत्येव, इतरस्तु ज्ञानी हिताहितप्राप्तिपरिहारज्ञः कथं निमअति इति, उच्यते, चरणगुणैः विवि- धम्-अनेकधा प्रकर्षेण हीनः चरणगुणविहीणः निमजति बह्वपि जानन, अपिशब्दात् अल्पमपि, अथवा निश्चयनयदर्शनेन अज्ञ एवासी, ज्ञानफलशून्यत्वात् इति, अलं विस्तरेणेति गाथार्थः ॥ ९७ ॥ प्रक्रान्तमेवार्थ समर्थयन्नाहसुबहुंपि सुय महीयं किं काही? चरणविप्पाहीणस्साअंधस्स जह पलित्ता दीवसयसहस्सकोडीवि ॥ ९८॥ । अप्पंपि सुयमहीयं पयासयं होई चरणजुत्तस्स । इकोवि जह पईवो सचक्खुअस्सा पयासेइ ॥१९॥ गाथाद्वयमपि निगदसिद्धमेव, नवरं दीपानां शतसहस्राणि दीपशतसहस्राणि लक्षा इत्यर्थः, तेषां कोटी, अपिशब्दारे अपि ॥९८-९९ ॥ आह-इत्थं सति चरणरहितानां ज्ञानसंपत् सुगतिफलापेक्षया निरर्थिका प्रामोति, उच्यते। इष्यत एव, यत आह जहा खरो चंदणभारवाही, भारस्स भागी नह चंदणस्स। एवं खुनाणी चरणेण हीणो, नाणस्स भागी नह सो गईए॥१०॥ गमनिका-यथा खरः चन्दनभारवाही भारस्य भागी न तु चन्दनस्य, एवमेव ज्ञानी चरणेन हीनः ज्ञानस्य भागी 'न' * व्यानुरक्त०. + व न्य, 1 महियं. मुक्कस्स. 1 कोठ्यपि. सदू अपि. सुगाईए. दीप अनुक्रम M ॥ ७ ॥ AMERIEatinidinational andiDrary.org मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: | चरणरहितं ज्ञानस्य निरर्थकता प्रतिपादयते ~ 143~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy