SearchBrowseAboutContactDonate
Page Preview
Page 1439
Loading...
Download File
Download File
Page Text
________________ आगम (४०) ཀྑཱུདྡྷེཡྻ [स्.-] अनुक्रम [२६] आवश्यक" मूलसूत्र - १ (मूलं+निर्युक्तिः + वृत्तिः) अध्ययन] [४] मूलं [स्] / [गाथा-], निर्युक्तिः [ १३११..] भष्यं [२०६]. दारओ पुच्छिओ-किं न देसि ?, भणइ अहं एयस्स दंडगस्स पहावेणं राया भविस्सामि, ताहे कारणिया हसिऊण भणंति-जया तुमं राया भविज्जासि तया एयस्स मध्यस्थ गामं देजाहि, पडिवण्णं तेण, मरुएण अण्णे मरुया चितिजा गहिया जहा मारेमो तं तरस पिउणा सुर्य, ताणि तिष्णिवि नडाणि जाव कंचणपुरं गयाणि, तरथ राया मरइ, रज्जारिहो अण्णो नत्थि, आसो अहिवासिओ, सो तस्स सुत्तगस्स मूलमागओ पयाहिणं काऊण ठिओ, जाव लक्खणपाढएहि दिट्ठो लक्खणजुत्तोति जयसद्दो कओ, नंदितूराणि आयाणि, इमोबि वियंभंतो वीसत्थो उडिओ, आसे विलग्गो, मायंगोत्ति धिज्जाइया न देति पवेसं, ताहे तेण दंडरयणं गहियं जलिउमारजं, भीया ठिया, ताहे तेण वाडहाणगा हरिएसा घिज्जाइया कया, उक्तं च-दधिवाहनपुत्रेण राज्ञा तु करकण्डुना । वाटहानकवास्तव्याचाण्डाला ब्राह्मणीकृताः ॥ १ ॥ तस्स पिइधरनामं अवइन्नगोत्ति, पच्छा से तं चेडगरूवकयं नामं पइट्ठियं, करकंडुत्ति, ताहे सो मरुगो आगओ, भणइ-देह 5 दारकः पृष्टः किं न ददासि ?, भयति-अमेत्तस्य दण्डकस्य प्रभावेण राजा भविष्यामि तदा कारणिका हसित्वा भगन्ति यदा त्वं राजा भवेस्तदैती ब्राह्मणाय आमं दया, प्रतिपन्नं तेन मरुकेण अन्ये ब्राह्मणा साहाय्यका गृहीता वथा मारयामस्तं तस्य पित्रा भुतं, ते प्रयोऽपि नष्टाः यावत् काञ्चनपुरं गताः तत्र राजा मृतः राज्याऽन्यो नास्ति, अश्वोऽधिवासितः स तख सुतख पार्श्वमागतः प्रदक्षिणां कृत्वा स्थितो, यावलक्षणपाठको लक्षणयुक्त इति जयशब्दः कृतः, नन्दीतूंपण्याहतानि, अयमपि विजृम्भमाणो विश्वस्त उत्थितः अबे बिलग्नः मात इति विजातीया न ददति प्रवेशं तदा तेन दण्डरवं गृहीतं, ज्वलितुमारब्धं भीताः स्थिताः, तदा तेन वाटधानवास्वम्या हरिकेशा विजातीयाः कृताः । तस्य पितृगृहनामावकीर्णक इति पश्चात्तस्य तद् चेटककृतं नाम प्रतिष्ठितं करकण्डूरिति तदा स ब्राह्मण आगता, भणति देहि ~ 1438 ~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy