________________
आगम
आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१३११...] भाष्यं [२०६],
(४०)
द्रीया |
प्रत सूत्रांक
[सू.]
आवश्यक- तेण अप्पणो भजाए समपिओ, सा अजा तीए पाणीए सह मेत्तियं घडेइ, साय अजा संजतीहिं पुच्छिया-किं गम्भो?, प्रतिकहारिभ-1 भणइ-मयगो जाओ, तो मए उज्झिओत्ति, सोवि संवडइ, ताहे दारगेहिं समं रमतो डिंभाणि भणइ-अहं तुभं राया। मम तुम्भे कर देह, सो सुक्ककच्छूए गहिए, ताणि भणइ-ममं कंडुयह, ताहे करकंडुत्ति नामं कयं, सो य तीए संजतीए
योगसं० अणुरत्तो, सा से मोदगे देइ, जं वा भिक्ख लहइ, संवडिओ मसाणं रक्खइ, तत्थ य दो संजया केणइ कारणेण तं मसाणं
२४व्युत्सर्गे ७१७॥
IN करकट्ठाद्या गया, जाव एगस्थ वंसीकुडंगे दंडगं पेच्छंति, तत्थेगो दंडलक्षणं जाणइ, सो भणइ-जो एवं दंडगं गेण्हइ सो राया हवई,X किंतु पडिच्छियबो जाव अण्णाणि चत्तारि अंगुलाणि वडइ, ताहे जोगोत्ति, तेण मायंगेण एगेण य धिज्जाइएण सुर्य, ताहे | सो मरुगो अप्पसागारिए तं चउरंगुलं खणिऊण छिदइ, तेण य चेडेण दिहो, उद्दालिओ, सो तेण मरुएण करणं णीओ, भणइ-देहि मे दंडगे, सो भणइ-न देमि, मम मसाणे, पिज्जाइओ भणइ-अण्णं गिण्ह, सो नेच्छइ, मम एएण कर्ज, सोर
नात्मनो भार्यायै समर्पितः, सा भार्थी तथा पापया सह मैत्री घटषति, सा चायाँ संयतीभिः पृष्टा-क गर्भ, भणति-पतको जातस्ततो मयो-18 | शित इति, सोऽपि संवर्धते, तदा दारकैः समं रममाणो डिम्भान् भणति-अई भवतो राजा मा यूयं कर दत्त, स शुष्ककण्डा गृहीतः, तान् मणति-मां कण्डू| यत, तदा करकडूरिति नाम कृतं, स च तस्यां संपल्यां अनुरकः, सा तमै मोदकान् ददाति, यांचा भिक्षा लभते, संतृतः श्मशानं रक्षति, तत्र च ही साथ
||७१७॥ केनचित्कारणेन तत् श्मशानं गती, यावदेकत्र बंशीकुडझे दाई प्रेक्षेते, तत्रैको दण्डलक्षणं जानाति, स भणति-च एनं दण्डकं गृहाति - ताजा भवति, किंतु प्रतीक्षितव्यो यावदन्यान् चतुरोऽनुलान् वर्धते, सवा योग्य इति, तरोन माराङ्गेनफेन च धिरजातीयेन श्रुतं, सदा स मामणोल्पसागारिके तं चतुरगुलं खनिवा |छिनत्ति, तेन च चेटेन दृष्टः, उदाक्षित: स तेन प्रामणेन करणं (न्यायालय) नीतः, भणति-देहि मय इण्डकं, स भणति- ददामि, मम श्मशाने, धिम्जातीयो भणति-मन्यं गृहाण, स नेच्छति, ममतेन कार्य, स
दीप अनुक्रम [२६]
SEARC
~1437~