________________
आगम
आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१३११...] भाष्यं [२०५],
(४०)
प्रत सूत्रांक [सू.]
आवश्यक- पत्ता, भिक्खं गहियं, एवं उत्तरगुणा न भग्गा । एयं उत्तरगुणपञ्चक्खाणं २३, पचक्खाणित्ति गयं २३ । इयाणिं विउस्स । हारिभ. ग्गेत्ति, विउस्सग्गो दुविहो-दवओ भावओ य, तत्थ दबविउस्सग्गे करकंडादओ उदाहरणं, तथाऽऽह भाष्यकार:
मणाध्य द्रीया करकंट कलिंगेस, पंचालेसु य दुम्मुहो। नमीरापा विदेहेसु, गंधारेसु य णग्गती ॥ २०५॥ (भा०)॥ योगसं०
वसभे य इंदके वलए अंबे य पुप्फिए योही। करकंडुदुम्मुहस्सा, नमिस्त गंधाररन्नो य ।। २०६॥ (भा०)॥ २३ प्रत्या॥७१६॥
इमीए वक्खाणं-चंपाए दहिवाहणो राया, चेडगधूया पउमावई देवी, तीसे डोहलो-किहऽहं रायनेवरथेण नेवस्थियाख्यानं २४ उज्जाणकाणणाणि विहरेजा', ओलुग्गा, रायापुच्छा, ताहे राया य सा य देवी जयहस्थिमि, राया छत्तं घरेइ, गया|व्युत्सर्गे कउज्जाणं, पदमपाउसो य वट्टइ, सो हत्थी सीयलपण मट्टियागंण अन्भाहओ वर्ण संभरिऊण वियट्टो वणाभिमुहो पयाओ. रकझाया। जणो न तरइ ओलग्गिउं, दोवि अडविं पवेसियाणि, राया वडरुक्खं पासिऊण देवि भणइ-एयस्स वडस्स हेतुण जाहिति तो है तुमं सालं गेण्हिज्जासित्ति, सुसंजुत्ता अच्छ, तहत्ति पडिसुणेइ, राया दच्छो तेण साला गहिया, इदरी हिया, सो उइण्णो,
प्राप्ती, मै गृहीतं, एवमुत्तरगुणा न भन्ना, एतदुत्तरगुणप्रत्याल्पानं । प्रत्याख्यानमिति गतं, इदानी व्युत्सर्ग इति, म्युल्सो द्विविधः-द्रव्यतो GIभावतक, सत्र न्यायुत्सर्ग करकण्डादय उदाहरणं, तबाह-अनयोख्यिान-चम्पायां दधिचाहनो राजा, चेटकहिता पद्मावती देवी, तसा दीड-कपमा
रामनेपथ्येन नेपश्यितोयानकाननानि विहरेयं, क्षीणा, राजपृच्छा, तदा राजा सा च देवी जयहस्लिनि, राजा छत्रं धारयति, गतोधानं, प्रथमप्राब्द च वर्तते, दास हस्ती कीतलेन मृतिकागम्धेनाभ्याहतो वन स्मृत्वा मत्तो वनाभिमुखं प्रयातः, जनो न शकल्यपलगित, द्वावपि अटवीं प्रवेशिती, राजा वटवृक्ष पर
देवी भणत्ति-एतस्य वटस्थापनात यास्यति ततस्वं शाळा गृतीया इति, सुसंयुक्ता तिष्ठ, तथेति प्रति ऋणोति, राजा दक्षसेन शाला गृहीता, इतरा बता ॥७१६॥ सोऽवतीर्णः,
दीप अनुक्रम [२६]
45454%95%
| मूल संपादने मुद्रणदोष संभवात् अत्र भाष्य क्रम २०५ एवं २०६ द्विवारान् मुद्रितं
~14354