SearchBrowseAboutContactDonate
Page Preview
Page 1435
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१३१०] भाष्यं [२०६...], (४०) प्रत सूत्रांक सामी भावरयणाणि दबरयणाणि य पण्णवेइ, चिलाओ भणइ-मम भावरयणाणि देहित्ति भणिओ रयहरणगोच्छगाइ तसाहिति, पबइओ, एयं मूलगुणपच्चक्खाणं, इयाणिं उत्तरगुणपञ्चक्खाणं, तत्रोदाहरणगाहा चाणारसी य णयरी अणगारे धम्मघोस धम्मजसे । मासस्स य पारणए गोउलगंगा व अणुकंपा ।। १३११॥ | व्याख्या कथानकादवसेया, तच्चेद-वाणारसीए दुवे अणगारा वासावासं ठिया-धम्मघोसो धम्मजसोय, ते मासं खमणेण अच्छति, चउत्थपारणाए मा णियावासो होहितित्ति पढमाए सज्झायं बीयाए अत्थपोरिसी तइयाए उग्गाहेत्ता पहाविया, सारइएणं उण्हेणं अज्झाया तिसाइया गंगं उत्तरंता मणसावि पाणियं न पत्थेति, उत्तिण्णा, गंगादेवया आउद्या, गोउलाणि विउवित्ता सपाणीया गोवग्गा दधिविभासा, ताहे सद्दावेइ-एह साहू भिक्खं गेण्ह, ते उवउत्ता दळूण ताण रूवं, सा तेहिं पडिसिद्धा पहाविया, पच्छा ताए अणुकंपाए वासवद्दल विउधियं, भूमी उला, सियलेण वारण अप्पाइया गार्म [सू.] FACANCY दीप अनुक्रम [२६] स्वामी भावरतानि इन्वरनानि च प्रज्ञापयति, चिलातो भणति-मम भावरखान्यर्पयत इति भणितो रजोहरणगोच्छकादि दर्शयन्ति, प्रत्नजितः, एतत् मूलगुणप्रत्यास्यानं, इदानीमुत्तरगुणप्रत्याख्यानं, तश्रोदाहरणगाथा-वाराणस्यां हावनगारौ वर्षावासं स्थिती-धर्मघोषो धर्मयशाच, तो मासक्षपणमासक्षपणेन | तिष्ठतः, पतुर्थपारणके मा नित्यवासिनी भूचेति प्रथमायां स्वाध्यायं द्वितीयस्थामर्थपौरुषी (कृत्वा) तृतीयस्पामुद्राम प्रधाविती, शारदिकेनौप्य येनाभ्याता तृषादितौ गङ्गामुत्तरन्तौ मनसाऽपि पानीयं न प्रार्थयतः, उत्तीणी, गङ्गादेवताऽऽवर्जिता, गोकुलानि निकुयं सपानीयान् गोवर्यान् दधि विभाषा, तदा शब्दयति-आयातं साधू ! भिक्षा गृहीतं, ताजुपयुक्तौ दृष्ट्वा तेषां रूप, सा ताभ्यां प्रतिपिछा प्रधाविता, पश्चात् तयाऽनुकम्पया वर्षददलकं विकुर्वित, भूमिराह (जाता), शीतलेन वायुनाऽऽप्याषितौ ग्राम ~1434
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy