________________
आगम
आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१३०३] भाष्यं [२०६...],
(४०)
5
प्रत सूत्रांक
[सू.]
ASA
%
%
बीहेहित्ति, तुझं जओ, ताहे मज्झण्हे ओसण्णद्धार्ण उवरि पडिओ, पज्जोओ वेढित्ता गहिओ, णयरिं आणिओ, बाराणि बद्धाणि, पज्जोओ भणिओ-कओमुहो ते वाओ वाइ1, भणइ-जं जाणसि तं करेह, भणइ-किं तुमे महासासणेण वहिएण', ताहे से महाविभूईए अंगारवई पदिष्णा, दाराणि मुक्काणि, तस्थ अच्छइ, अण्णे भर्णति-तेण धुंधुमारेण देवयाए उपवासो कओ, तीए चेडरूवाणि विउबिया णिमित्तं गहियंति, ताहे पजोओ णयरे हिंडइ, पेच्छा अप्पसाहणं रायाणं, अंगारवतिं पुच्छह-कहं अहं गहिओ ?, सा साधुवयणं कहेइ, सो तस्स मूलं गओ, वदामि निमित्तिगखमणंति, सो उवउत्तो जाव पबज्जाउ, चेडरूवाणि संभरियाणि । चंदजसाए सुजायस्स धम्मघोसस्स वारत्तगस्स सबेर्सि संवेगेणं जोगा संगहिया भवंति, केई तु सुस्वरं जाव मियावई पवइया परंपरओ एयंपि कहेइ १७ । संवेगत्ति गर्य, हयाणि पणिहित्ति, पणिही नाम माया, सा दुविहा-दवपणिही य भावपणिही य, दबपणिहीए उदाहरणगाहा
मनि, तव जया, तदा मध्याहे सन्नदानागुपरि पतितः, प्रयोतो वेष्टवित्वा गृहीतः, नगरीमानीता, द्वाराणि बद्धानि, प्रयोतो भणितः कुतोमुरते वातो वाति, भणति-पजानासि ताकुर, भणति-कित्वमा महाशासनेन विनाशितेन'. सदानीका
तन, सदा तो सुन्धुमारेण महाविभूस्थामारवती ता.रालि मलितादि। तत्र तिति, भन्ये भणन्ति-तेन धुन्धुमारेण देवतायै उपवासः कृतः, तया चेदा विकुर्विता निमित्तं गृहीतमिति, तदा प्रद्योतो नगरे हिण्डमानः प्रेक्षते राजानमपसाधन, भङ्गारवती पृच्छति-अहं कथं गृहीतः, सा साधुवचनं कथयति, स. तस्य पागतः, वन्दे नैमित्तिकक्षपणकमिति, स उपयुको पावत् प्रवज्या चेटाः स्मृताः । चन्द्रयशसः सुजाता धर्मघोषस्य वारत्रकस्य सर्वेषां संवेगेन योगा: संगृहीता भवन्ति, केचितु सुरवरं यावत् मृगापतिः प्रनजिता (एषः) परम्परकः एनमपि कथयन्ति । संवेग इति गतं, इदानीं प्रणिधिरिति, प्रणिधिर्माया, साहिविधा-वन्यप्रणिधिन भाषमणिधिव, यमणिधाउदाहरणगाथा
-
दीप अनुक्रम [२६]
~ 1426~