SearchBrowseAboutContactDonate
Page Preview
Page 1426
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१३०३] भाष्यं [२०६...], (४०) प्रत सूत्रांक आवश्यक-18'पिंडेसा आगया, महासमरसंघाओ जाऔ, पच्छा वारत्तगो चिंतेइ-एएण कारणेण भगवं नेच्छइत्ति, सोहर्ण अग्झवसाणं| ४प्रतिकहारिभ- उवगओ, जाई संभरिया, संबुद्धो, देवयाए भंडगं उवणीयं, सो वारत्तरिसी विहरंतो सुसुमारपुरं गओ, तत्थ धुंधुमारोमणाध्य० द्रीया राया, तस्स अंगारवई धूया, साविया, तत्थ परिवायगा उवागया, वाए पराजिया, पदोसमावन्ना से सावत्तए पाडेमित्ति योगर्स० चित्तं फलए लिहिता उजेणीए पज्जोयस्स दंसेइ, पज्जोएण पुच्छियं, कहियं चणाए, पज्जोओ तस्स दूर्य पेसइ, सो धुंधुमा७१२॥ १७ संवेगे रेण असफारिओ निच्छूढो, भणइ पिवासाए-विणएणं वरिजइ, दूएण पडियागएण बहुतरगं पज्जोयस्स कहिये, आसु वारत्रकर्षि कथा रुत्तो, सबबलेणं निग्गओ, सुसुमारपुरं वेदेइ, धुंधुमारो अंतो अच्छद, सोय वारत्तगरिसी एगस्थ नागघरे चचरमूले ठिएलगो, सो राया भीओ एस महाबलवगोत्ति, नेमित्तगं पुच्छइ, सो भणइ-जाह-जाप नेमित्तं गेण्हामि, चेडगरूवाणि रमति ताणि भेसावियाणि, तस्स वारत्तगस्स मूल आगयाणि रोवंताणि, ताणि भणियाणि-मा बीहेहित्ति, सो आगंतूण भणइ-मा [सू.] दीप अनुक्रम [२६] पिण्डविया भागताः, महासमरसंघातो जातः, पश्चाद्वारप्रकश्चिन्तयति-एतेन कारणेन भगवानेषीदिति, शोभनमध्यवसानमुपगता, जातिः स्मृता, संबुद्धः, देवतयोपकरणमुपनीतं, सवारत्रकारषिविद्यारन् शिशुमारपुरं गतः, तत्र धुन्धुमारो राजा, तस्याकारवती दुनिता, भाविका, तन्न परिवाजिका भागता. वादे (नया) पराजिता, तस्याः प्रद्वेषमापना सापश्ये पातयामीति चित्रं फलके लिखित्वोजयिन्यां प्रद्योताव दर्शयति, प्रयोतेन पृष्ट, कथितं चानया, प्रयोतसमी पूर्व प्रेषयति, स शुन्धुमारेणासकृतो निष्काशितः, भणितः विपासपा-विनयेन जियते, तेन प्रत्यागतेन हुतरं प्रयोतख कपितं, कुदः, सर्ववढेन C निर्गतः, शिशुमारपुरं वेष्टयति, धुन्धुमारोऽम्तः तिष्ठति, सच वारत्रकर्षिरेका चत्वरमूले स्थितोऽस्ति, स राजा भीत एष महावस इति, नेमितिकं पृच्छति. स भणति-यात वावनिमित्तं गृहामि, पेटा रमन्ते ते भापितास्तस्य वारसकस पार्थमागता रुवन्तः, ते भणिता-मा भैप्टेति, सभागस्य भणति-मा ७११॥ CCCC ~1425~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy