________________
आगम
आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१३०३] भाष्यं [२०६...],
(४०)
RHI
आवश्यकहारिभद्रीया
प्रत सूत्रांक [सू.]
| 'अच्छा वीसत्थो मारिजिहितित्ति दिणे २ एगा अभिरमंति, तस्स रूवं सील समुदायारं दणं चिंतेइ-नवरं अंतेउरियाहिं | समं विणडोत्ति तेण मारिजइ, किह वा एरिसं रूवं विणासेमित्ति उस्सारित्ता सर्व परिकहेइ, लेहं च दरिसेइ, तेण सुजाएण भण्णइ-जं जाणसि तं करेइ, तेण भणियं-तुम न मारेमित्ति, नवरं पच्छण्णं अच्छाहि, तेण चंदजसा भगिणी दिण्णा, |सा य तज्जाइणी तीए सह अच्छइ, परिभोगदोसेण तं वदृइ सुजायस्स ईसि संकेत, सावि तेण साविया कया, चिंतेइ-मम कएण एसो विणहोत्ति संवेगमावण्णा भत्तं पञ्चक्खाइ, तेणं चेव निजामिया, देवो जाओ, ओहिं पउंजइ, दङ्गागओ, वंदिता भणइ-किं करेमि!, सोवि संवेगमावण्णो चिंतेइ-जहा अम्मापियरो पेच्छिज्जामि तो पधयामि, तेण देवेण सिला विउबिया नगरस्सुवरिं, नागरा राया य धूवपडिग्गहहत्था पायवडिया विण्णवेंति, देवो तासेइ-हा! दासत्ति सुजाओ समणोवासओ अमच्चेण अकजे दूसिओ, अज भे चूरेमि, तो नवरि मुयामि जइ तं आणेह पसादेह णं, कहिं !, सो भणइ-एस
४प्रतिकमणाव्य. योगस० १७ संवेगे वारत्रकर्षि कथा
॥७१०॥
13
दीप अनुक्रम [२६]
-
तिष्ठतु विश्वस्तो मार्यते इति दिने २ एकस्यौ अभिरमेते, तस्य रूपं शीलं समुदाचारं दृष्टा चिन्तयति-नबरमन्तःपुरिकाभिः समं बिना इति तेन मायंते, कथं वेशं रूपं विनाशयामीति !, बत्सार्य सर्व परिकथयति, लेखं च दर्शयति, तेन सुजातेन भण्यते-बजानासि तत् कुरू, तेन भनितं-स्वां न मार. यामीति, नवरं प्राछवं विष्ट, तेन चन्द्रया भगिनी दत्ता, सा च वजातीषा (स्वग्दोषदुष्टा) तया सह तिष्ठति, परिभोगदोषण तत् वर्चते सुजात स्पेषत् संक्रान्तं, साऽपि तेन श्राविकीकृता, चिन्तयति मम कृतेष विनष्ट इति संवेगमापना भकं प्रस्थाख्याति, तेनैव नियामिता, देबो जातः, अबधि प्रयुणकि, दृष्ट्वा पागतः, वन्दित्वा भणति- करोमि !, सोऽपि संवेगमापनश्चिन्तयति-यथा मातापितरौ प्रेक्षेयं तदा प्रमजेयं, तेन देवेन शिला विकृर्षिता नगरस्योपरि,
नागरा राजा च धूपप्रतिग्रहहस्ताः पादपतिता विज्ञपयन्ति, देवनासयति-हा दासा इति, सुजातः श्रमणोपासकोऽमास्येनाकार्ये दूषितः, भय भवनबूस्वामि, लिहिं पर मुश्वामि यदि तमानयत प्रसादयतेनं, क', स भणति-एच.
| ॥७१०॥
~1423~