SearchBrowseAboutContactDonate
Page Preview
Page 1423
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१३०३] भाष्यं [२०६...], (४०) FRESONSGREGAO प्रत सूत्रांक बारछिद्देणं पलोपइ, दिहा विखुडुती, सो चिंतेइ-विनई अंतेउरंति, भणइ-पच्छण्णं होउ, मा भिण्णे रहस्से सइरा-1 याराउ होहिंति, मारे मग्गइ सुजाय, बीहेइ य, पिया य से रण्णो निरायं अच्छिओ,मा तओ विणासं होहित्ति, उवायं 3 चिंतेइ, लद्धो उवाओत्ति, अण्णया कूडलेहेहिं पुरिसा कया, जो मित्तप्पहस्स विवक्खो, तेण लेहा विसज्जिया तेणति, सुजाओ वत्तबो-मित्तप्पभरायाणं मारेहि, तुमं पगओ राउले, तो अद्धरजियं करेमि, तेण ते लेहा रणो पुरओ वाइया, जहा तुम मारेयवोत्ति, राया कुविओ, तेवि लेहारिया वज्झा आणत्ता, तेणं ते पच्छण्णा कया, मित्सप्पभो चिंतेइ-जइ लोगनायं कजिहि तो पउरे खोभो होहित्ति, ममं च तस्स रण्णो अयसो दिज, तओ उवाएण मारेमि, तस्स मित्तप्पहस्स एगं पर्वतणयरं अरक्खुरी नाम, तत्थ तस्स मणूसो चंदण्झओ नाम, तस्स लेहं देह (०१९०००)जहा सुजाय पेसेमितं | मारेहित्ति, पेसिओ, सुजायं सहावेत्ता भणइ-पच अरक्खुरी, तत्थ रायकज्जाणि पेच्छाहि गओतं णयरिं अरक्षुरिं नाम, दिहो| [सू.] दीप अनुक्रम [२६] द्वारणि प्रकोष्यति, स्टा कीडन्ती, स चिन्तयति-विनष्टमन्तःपुरमिति, भणति-प्रच्छ भवतु, मा भिले हसे खैराचारा भूपमिति, मारयितुं मार्गपति सुमातं, बिभेति च, पिता च तस्य राहो नितरां स्थितः, मा ततो विनाशो भूदिति, उपायं चिन्तयति, लब्ध पाव इति, अन्यदा कूटलेख: (युक्ताः) पुरुषाः कृताः, यो मित्रप्रभस्य विपक्षः तेन लेख विसष्टास्तौ इति, सुजातो वक्तव्या-मित्रप्रभराज मारय, वं प्रगतो राजकुले, तत बाधराजिक करोमि, तेन ते लेखा राज्ञः पुरतो वाचिता यथा वं मारपितष इति, राजा कुपितः, ते लेखहारका बच्या आज्ञप्ताः, तेन ते प्रमाः कृताः, मित्रप्रभचिन्तयतियवि कोकज्ञातं क्रियते तदा पुरे क्षोभो भविष्यतीति, मयं च तस्स राशोऽयशो दाखति, सत पायेन मारवामि, तस्व मित्रमभक अत्यन्तनगरमारारं नाम, तत्र तसा मनुष्यचन्द्रध्वजो नाम, तमौ लेखं ददाति-पथा सुजातं मेधयामि तं मारबेरिति, प्रेषितः, सुजातं शब्दयित्वा भणति-समारतुरं, तन्त्र राज्यकार्याणि प्रेक्षस, गतः तो नगरीमारक्षुरी नाम, दयः **-964-5542 * ~ 1422 ~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy