SearchBrowseAboutContactDonate
Page Preview
Page 1414
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१२९४] भाष्यं [२०६...], (४०) प्रत सूत्रांक ४ प्रतिकामणाध्य योगस १३ शुचौ धनञ्जयो नारदश्च % [सू.] % आवश्यक- अण्णे भणंति-वएहिं संपिणहिएहि मग्गिओ, दयाए न देइ, नियसरीरसयखंडपवज्जणेण कतिवयखंडेसु कएसु सेही चिंतेइ-18 हारिभ-८ अहोऽहं धण्णो ! जेण इमाए वेयणाए पाणिणो ण जोइयत्ति, सत्तं परिक्खिऊण सुरवरो सर्य चेव पडिबुद्धो, पिडमया वा द्रीया कया, एष देशशुचिः श्रावकत्वं, सर्वशुची सामिस्स दो सीसा-धम्मघोसो धम्मजसो य, एगस्स असोगवरपायवस्स हेडा, गुणेति, ते पुषण्हे ठिया अवरण्हेवि छाया ण परावत्तइ, एगो भणइ-तुझ सिद्धी, बीओ भणइ-तुझ लजी, एगो काइग-1 ॥७०५॥ भूमीए गओ, पितिओवि तहेव, नार्य जहा एगस्सवि न होइ एस लद्धी, पुच्छिओ सामी-कहेइ तस्स उप्पत्ती सोरियसमुद्दविजए जन्नजसे चेव जन्नदत्ते य । सोमित्ता सोमजसा उंछविही नारदुप्पत्ती ॥१२९५ ॥ अणुकंपा वेयड्डो मणिकंचण वासुदेव पुच्छा य । सीमधरजुगवाह जुर्गधरे व महवाहू ॥१२९६ ॥ गाथा द्वितयम्, अस्य व्याख्या-सोरियपुरे समुद्दविजओ जया राया आसि तया अण्णजसो तावसो आसी, तस्स भजा | सोमित्ता, तीसे पुत्तो जन्नदत्तो, सोमजसा मुण्हा, ताण पुत्तो नारदो, ताणि उछवित्तीणि, एगदिवसं जेमेति एगदिवस अन्ये भणन्ति तेषु सचिहितेषु मार्गितः, दपया न ददाति, निजशरीरशतषपदैः प्रपथमाने कतिपयेषु खपदेषु कृतेषु श्रेष्ठी चिन्तयति-भदो माह धन्यो येन मयाऽनया वेदनया प्राणिनी नबोभिता इति, सर्व परीक्ष्य सुरवरः स्वयमेव प्रतिबुबा, पिटमया या कृताः । स्वामिनो द्वी शिष्यी-धर्मघोषी धर्मयशाच, एकस्य वराशोकपादपस्थापना गुणयन्ती तो पूर्वाद्धे स्थिती अपरावपि छाया न परावर्तते, एको भणति-तव सिद्धिः, द्वितीयो भणति-तव लब्धिः, एकः कायिकी भूमि गतः, द्वितीयोऽपि तपैव, शातं यथा नैकस्याप्येषा लब्धिरस्ति, पृष्टः खामी कथयति तस्योत्पति । शौर्यपुरे नगरे समुद्र विजयो बदा राजाऽऽसीत् तदा यज्ञयशातापस माखीद, तख भार्या सौमित्री मासीत्तस्याः पुत्रो यज्ञदत्तः, सोमयशाः शुषा, सयो। पुत्रो नारद, सानुमती, एक|सिन् दिवसे जेमत एकस्मिन् । २ गइपहि % दीप अनुक्रम [२६] % ||७०५॥ % ~1413~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy