SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ आगम (४०) “आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [-], मूलं [-/गाथा-], नियुक्ति: -1, भाष्यं -1 मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: प्रत सुत्रांक दीप भावश्यक अथवा ज्ञशरीरं च तद्रव्यमङ्गलं चेतिसमासः। एतदुक्तं भवति-मङ्गलपदार्थज्ञस्य यच्छरीरमात्मरहितं तदतीतकाला- हारिभद्रीनुभूततद्भावानुवृत्त्या सिद्धशिलोदितलगतमपि घृतघटादिन्यायेन नोआगमतो ज्ञशरीरद्रव्यमङ्गलमिति, मङ्गलज्ञानशून्य यवृत्तिः ॥५ ॥ त्वाचे तस्य, इह सर्वनिषेध एव नोशब्दः । तथा भन्यो योग्यः, मङ्गलपदार्थं ज्ञास्यति यो न तावद्विजानाति स भव्य विभागः१ इति, तस्य शरीरं भव्यशरीरं, भव्यशरीरमेव द्रव्यमङ्गलम् , अथवा भव्यशरीरं च तद्रव्यमङ्गलं चेतिसमास इति । अयं भावार्थ:-भाविनी वृत्तिमङ्गीकृत्य मङ्गलोपयोगोधारत्वात् मधुघटादिन्यायेनैव तत् बालादिशरीरं भव्यशरीरद्रव्यमङ्ग मिति,नोशब्दः पूर्ववत् । ज्ञशरीरभव्यशरीरव्यतिरिक्तं च द्रव्यमङ्गलं संयमतपोनियमक्रियानुष्ठाता अनुपयुक्तः, आगमतोऽनुप-18 लायुक्तद्रव्यमङ्गलवत्, तथा यच्छरीरमात्मद्रव्यं वा अतीतसंयमादिक्रियापरिणाम, तच उभयातिरिक्तं द्रव्यमङ्गलं, ज्ञशरी रद्रव्यमङ्गलवत्, तथा यदू भाविसंयमादिक्रियापरिणामयोग्यं तदपि उभयव्यतिरिक्त, भव्यशरीरद्रव्यमङ्गलबत्, तथा पायदैपि स्वभावतः शुभवर्णगन्धादिगणं सुवर्णमाल्यादि, तदपि हि भावमङ्गलपरिणामकारणत्वाद् द्रव्यमङ्गलम् , अत्रापि नोशब्दः सर्वनिषेध एव द्रष्टव्यः, इत्युक्तं द्रव्यमङ्गलम् । "भावो विवक्षितक्रियानुभूतियुक्तो हि वै समाख्यातः । सर्वेरिन्द्रादिवदिहेन्दनादिक्रियानुभवात् ॥४॥" अस्थायमर्थः-भवनं भावः, स हि वक्तुमिष्टक्रियानुभवलक्षणः सर्वे ः मजलभावेति. २ यत्र विधायानपानं जग्मुः शोभनां गतिं वाचंयमाः सेति, ( अनु.) आदिमा तीर्थकरनिर्वाणभूम्पादि, ३ आदिना मधुक-1 W ॥५ ॥ सम्भादि. ४ नोभागमतोपपावनाय. ५ भावमालकारणताज्ञापनाय. ६ मादिना युवादि. ७ सर्वनिषेध एव. ८ उभयसमुखवायापि. ९ आदिना तपोनियमादि | १० शारीरमारमण्यं वा. ११ जभव्यशरीरेति उभयं १२ निमित्तकारणस्यापि द्रव्यत्वार्थ. १३ पदित्यन्तः, - नानुपयुक्तः १-३-३-४ + चाती १३ अनुक्रम T ~ 13~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy