SearchBrowseAboutContactDonate
Page Preview
Page 1398
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१२८४] भाष्यं [२०६...], (४०) आवश्यकहारिभद्रीया प्रत सूत्रांक [सू.] ॥६९७|| अन्नो सिंघाडओ विसजिओ, जो संघस्स आणं वइकमइ तस्स को दंडो,ते गया, कहिय, भणइ-ओघाडिजइ, ते भणंति,राप्रतिक|मा उग्घाडेह पेसेह मेहावी सत्त पडियाओ देमि, भिक्खायरियाए आगओ१ कालवेलाए २ सण्णाए आगओ ३ वेयालियाए । योगसं० |पडिपुच्छा आवस्सए तिणि ७, महापाणं किर जया अइयओ होइ तया उप्पण्णे कज्जे अंतोमुहत्तेण चउद्दस पुधाणि अणुपेहइ,18 |शिक्षायां | उकाइओवक्कइयाणि करेइ, ताहे थूलभद्दष्पमुहाणं पंच मेहावीणं सयाणि गयाणि, ते प (प)ढिया चायणं, मासेणं एगेणं | भद्रबाहु० |दोहिं तिहिं सधे ऊसरिया न तरंति पडिपुच्छएण पढिलं, नवरं थूलभद्दसामी ठिओ, थेवावसेसे महापाणे पुच्छिओ-न हु| | किलंमसि ?, भणइ-न किलामामि, खमाहि कंचि कालं तो दिवसं सर्च वायणं देमि, पुच्छइ-किं पढियं कित्तिय या सेस ।। आयरिया भणंति-अवासी य सुत्ताणि, सिद्धत्थगमंदरे उवमाणं भणिओ, एत्तो ऊणतरेणं कालेणं पढिहिसि मा विसायं। |वच, समत्ते महापाणे पढियाणि नव पुवाणि दसमं च दोहिं बथहिं ऊर्ण, एयंमि अंतरे विहरता गया पाडालपुत्त, दीप अनुक्रम [२६] -र -5600AMA -र तैरन्यः संघारको विमएः, या संपखाजामतिकाम्पति तख को दण्डः, ते गताः, कचित, भगति-अवाश्यते, ते भणन्ति, मा लजीघटः पयत मेधाविनः सप्त वाचना ददामि, मिक्षाचर्यायामागता कालवेलायो संज्ञाया मागतो बिकाले आवपके कृते लिखा, महामार्ण किल यदातिगतो भवति तदापत्र | कान्तमुहलन चतुर्दश पूर्वाणि अनुपश्यते, उसकमिकापतिकानि करोति, तदा स्थूलभदपमुखाण पत्र मेधाविनां शतानि गतानि, ते वाचनाः पठितुमा. | रब्धाः, मासेनकेन द्वाभ्यां त्रिभिः सर्वेऽपस्तान शान्ति प्रतिष्उकेन (विना) पठित, नवरं स्थूलभद्रस्वामी स्थितः, स्लोकाचशेपे महापाणे पृष्टः-मैव काम्यति !, भणति-न साम्यानि, प्रतीक्षख कचित् कालं ततो दिवसं सर्व वाचना दास्यामि, पूछति-किं पहिलं कियत् शेष 7, आचार्या भणन्ति-अष्टाशीतिः सूत्राणि, सिदार्थकमन्दरोपमान भणित, इस कमतरेण कालेन पठिप्पतिमा विपाई बाली, समाले महापाणे पहितानि नव पूर्वाणि दशम चाम्या | वस्तुभ्यामून, एतस्मिन्नन्तरे विहरन्तो गताः पाटलिपुत्र,. --562 - मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~ 1397~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy