SearchBrowseAboutContactDonate
Page Preview
Page 1389
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१२८४] भाष्यं [२०६...], (४०) प्रत सूत्रांक सो जेमेज, ताणि भणति-अम्हे असमत्थाणि, भत्तं पच्चक्खामो, पञ्चक्खाय, गयाणि देवलोग, कप्पगो जेमेइ, पच्चंतरा-8 तीहि य सुर्य जहा कप्पगो विणासिओ, जामो गेण्हामोत्ति, आगएहिं पाडलिपुत्तं रोहिये, नंदो चिंतेइ-जा कप्पगो होतो |न एवं अभिवतो, पुच्छिया बारवाला-अस्थि तत्थ कोइ भत्तं पडिच्छड 1, जो तस्स दासो सोवि महामंतित्ति, तेहिं| भणियं-अस्थि, ताहे आसंदएण उक्खित्ता नीणि भो, पिक्किओ विजेहिं संधुकिओ आउसे कारिए पागारे दरिसिओगडू कप्पगो, दरिसिओ कप्पगोत्ति ते भीया दंडा सासंकिया जाया, नंदं परिहीणं णाऊण सुडतरं अभिवंति, ताहे लेहो विसज्जिओ, जो तुझ सबैसिं अभिमओ सो एउ तो संधी वा जंतुन्भे भणिहिह तं करेहित्ति, तेहिं दूओ विसजिओ, कप्पओ विनिग्गओ, नदीमझे मिलिया, कप्पगो नावाए हत्थसण्णाहिं लवइ, उच्छुकलावस्स हेटा उबरिं च छिन्नस्स मज्झे किं होहि, दहिकुंडस्स हेडा उवरिंच छिनस्स धसत्ति पडियस्त किं होहिइत्ति, एवं भणिता तं पयाहिणं करेंतो [सू.] दीप अनुक्रम [२६] OSSASS- १स जेमत, ते भणन्ति-पयमसमर्थाः, भक्तं प्रत्याश्यामा, प्रत्याख्यातं, गता देवलोकं, कल्पको जेमति, प्रत्यन्तराजभित्र श्रुतं यथा कल्पको विनाशितः, यामो गृहीम इति, आगतः पाटलिपुत्रं रुई, नन्दचिन्तयति यदि कल्पको भविष्यत्तदा नैवमभ्यगोच्य, पृष्टा द्वारपाला:-अस्ति तन्त्र कश्चित् ?, भक्तं प्रतीच्छति ? | यस्तख दासा सोऽपि महामन्त्रीति, तैर्भणित-अस्ति, तदाऽऽस्सन्दकेनोरिक्षप्य निष्काशितः, पूरकतो वैः (भीतिमाम्वितः), पटी जाते प्राकारे दर्शित। कल्पकः, इर्शितः सन् कम्पक इति ते भीताः दण्डाः साशहा जाताः, नन्द परिहीणं ज्ञात्वा सुप्तुतरामभिवन्ति, सहा लेस्रो विसष्टः-यो युष्माकं सर्वेषामभिमतः सभायात, ततः सन्धि वायपूर्व भणियच तत् करिष्याम इति, तेवूतो विसृष्टः, कल्पको विनिर्गतः, नदीमध्ये मिलिताः, कल्पको गाविससंज्ञाभिसंपति, दक्ष कलापखालापरिच जिस मध्ये किं भवति', वधिकुण्डयाधस्तादुपरि च छिन्नस्य धसमिति पतितस्य किं भवतीति, एवं माणिवा तान् प्रदक्षिणां कुर्वन + 60% मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [०१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~1388~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy