SearchBrowseAboutContactDonate
Page Preview
Page 1388
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१२८४] भाष्यं [२०६...], (४०) आवश्यकहारिभद्रीया प्रत सूत्रांक ॥६९२॥ [सू.] भणइ-महाराय ! जं भणसि तं करेमि, रयगसेणी आगया, रायाए समं उल्लवेंतं दहूण नहा, कुमारामच्चो ठिओ, एवं सर्व प्रतिक्रारजं तदायत्तं ठियं, पुत्तावि से जाया, तीसे अण्णाणं च ईसरधूयाणं, अण्णया कप्पगपुत्तस्स विवाहो, तेण चिंतिय-संते- मणाध्या उरस्स रण्णो भत्तं दायब, आहरणाणि रण्णो निजोगो घडिजइ, जो नंदेण कुमारामच्चो फेडिओ सो तस्स छिद्दाणि योगसं. मग्गइ, कप्पगदासी दाणमाणसंगहिया कया, जो य तव सामिस्स दिवसोदंतोतं कहेह दिवे २, तीए पडिवणं, अण्णया ट्र५शिक्षायां |भणइ-रण्णो निज्जोगो घडिजाइ, पुवामच्चो य जो फेडिओ तेण छिदं लद्ध, रायाए पायवडिओ विष्णवेइ-जइवि अम्हेकल्पकवंश तुम्ह अविगणिया तहावि तुभ संतिगाणि सित्थाणि धरति अज्जवि तेण अवस्सं कहेयवं जहा किर कप्पओ तुझं अहियं स्थूलभद्रचिंतितो पुत्तं रज्जे ठविउकामो, रजनिज्जोगो सजिजइ, पेसविया रायपुरिसा, सकुद्दुचो कूवे छूढो, कोद्दवोदणसेइया दीक्षा पाणियगलंतिया य दिजइ, सर्व ताहे सो भणइ-एएण सबेहिंवि मारियवं, जो णे एगो कुलद्धारयं करेइ वेरनिजायणं च भणति-महाराज ! बजणसि तत् करोमि, रजकनेणिरायता, राज्ञा सम मुखापयतं दृष्ट्वा नष्टा, कुमारामात्यःस्थितः, एवं सर्व राज्यं तदापत्तं स्थितं, पुत्रा अपि तस जागाः, तथा अन्यानां चेवरदुहिणाड, अन्यदा कल्पकपुत्रस्य विवाहो (जातः), तेन चिन्तितं-सान्तःपुरस्य राज्ञो भक्तं दातव्यं, पाभरणानिx राज्ञो नियोंगो धाते, यो नन्देन कुमारामालाः स्फेटितः स तख द्विाणि मार्गपति, कल्पकदास्यो दाममानसंगृहीताः कृताः, यश्च तव स्वामिनो विचसोदन्ती | कथयेः दिवा दिवा, तथा प्रतिपक्ष, सम्पदा भणति-राजो निषोंगो पाते, पूर्वामानश्च यः स्फेटितस्तेन लिमय, राजे पापतितो विशपषति-पथपि वयं *अच्माकमस्मितास्तथापि युष्मत्सत्कानि सिक्यूनिधियतयापि तेगाव कवितध्वं यधा किलकारको बुधमाकमहितं चिन्तयन् पुर्व राज्य स्थापयितुकामः,IRIDEen राज्यनियोगः प्रगुणीक्रियते, प्रेषिता राजपुरुषार, सकडम्बः कूपे क्षिप्तः, कोद्यौवनसेतिका पानीवस्य गतिका (गगरी) दीपते, सर्वान् सरसभणति-18 | एतेन सर्वेऽपि मारपितब्याः, योऽस्माकमेकः कुलोवारं करोति परनिर्यातनं च दीप अनुक्रम [२६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [०१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~ 1387~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy