SearchBrowseAboutContactDonate
Page Preview
Page 1374
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१२८४] भाष्यं [२०६...], (४०) आवश्यकहारिभद्रीया प्रत सूत्रांक ॥६८५॥ [सू.] आणणया ॥२॥ पडिचरणोभासणया कोणियगणियत्ति गमणनिग्गमणं । बेसालि जहा घेप्पड उदिक्ष जो गवे- प्रतिक्रमसामि ॥ ३॥ बेसालिगमण मग्गण साईकारावणे य आउट्टा । थूभ नरिंदनिवारण इट्टगनिकालणविणासो ॥४॥ पडि-IN यागमणे रोहण गद्दभहलवाहणापइण्णाय । चेडगनिग्गम बहपरिणओ य माया वालद्धो ॥५॥" कोणिओ भणइ प्रयोग०५शि क्षायां वज्रचेडग ? किं करेमि !, जाव पुक्खरिणीओ उड्डेमि ताव मा नगरी अतीहि, तेण पडिवणं, चेडगो सबलोहियं पडिर्म गलए स्वाम्य वै. अंधिऊण उइण्णो, धरणेण सभवणं नीओ कालगओ देवलोग गओ, वेसालिजणो सबो महेसरेण नीलवंतंमि साहरिओशालीग्रहः को महेसरोत्ति ?, तस्सेव चेडगस्स घूया सुजेहा वेरग्गा पवइया, साउवस्सयस्संतो आयावेइ, इओय पेढालगो नाम परिवायओ विजासिलो विजाउ दाउकामो पुरिसं मग्गइ, जइ बंभचारिणीए पुत्तो होज्जा तो समस्थो होजा, तं आयावतीं दहणं धूमिगावामोहं काऊण विजाविवज्जासो तत्थ सेरितु काले जाए गम्भे अतिसयणाणीहिं कहियं-न एयाए| मानयनं ॥१॥ प्रविचरणमवभासनं कोगिकगणिकेति गमनं निर्गमनं । वैशाली यथा गृह्यते बद्धीक्षख प्रयतो गवेषधामि ॥२॥ वैशालीगमनं मार्गणं | सस्पधारकारणेनावर्जिता । सपः नरेन्द्रनिवारण इष्टिकानिष्काशनं विनायाः ॥ ४॥ पतिते गमनं रोषः (पूर्तिः) गर्दभहलवाहनप्रतिझायाः । चेटकनिनमो वश्वपरिणतब मात्रीपालन्धः ॥ ५॥ कोणिको भणगि-चेटक! किं करोमि', यावत् पुष्करिथया मागच्छामि तावम्मा नगरी वासीः, तेन प्रतिपर्व, चेटकः सकललोहमयी प्रतिमां गले बा अवतीर्णः, धरणेन स्वभवनं नीतः कालगतो देवडोकं गतः, वैशालीजन: सर्वो महेश्वरेण नीलयति संहतः । को महेबर | ॥६८५॥ इति , तस्वैव चेटकख दुहिता सुम्येष्ठा वैराग्याप्रमजिता, सोपाश्रयस्यान्तरातापयति, इस पेढालको नाम परिबाद विद्यासिद्धो विद्या दातुकामः पुरुष | मार्गयति, यदि ब्रह्मचारिण्याः पुत्रो भवेत् सहि समर्थों भवेत् , तामाताफ्यम्ती टष्टा भूमिकाम्यामोई कृत्या विद्याविपर्यासः तत्र व्युत्मज्य (ततः) काले जाते गतिशयज्ञानिभिः कथितं-तस्याः -. - - दीप अनुक्रम [२६] . 4 - मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~1373~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy