SearchBrowseAboutContactDonate
Page Preview
Page 1368
Loading...
Download File
Download File
Page Text
________________ आगम (४०) ཝཡྻཱཔྤ [स्.-] अनुक्रम [२६] आवश्यक हारिभदीया ॥६८२ ॥ आवश्यक- मूलसूत्र - १ (मूलं + निर्युक्तिः + वृत्तिः) अध्ययन [ ४ ], मूलं [स्] / [गाथा-], निर्युक्तिः [ १२८४ ] भष्यं [ २०६...]. तावसउडया भग्गा तेहिं तावसेहिं रुहेहिं सेणियस्स रण्णो कहियं, ताहे सेणिएण गहिओ, एसा सेयणगस्स उप्पत्ती । पुवभवो तस्स- एगो धिज्जाइओ अन्नं जयइ, तस्स दासो तेण जन्नवाडे ठबिओ, सो भणइ-जइ सेसं मम देहि तो ठामि इयरहा ण, एवं होउत्ति सोवि ठिओ, सेसं साहूण देइ, देवाउयं निबद्धं देवलोगाओ चुओ सेणियस्स पुत्तो नंदिसेणो जाओ, धिजाइओऽवि संसारं हिंडित्ता सेयणगो जाओ, जाहे किर नंदिसेणो विलम्बइ ताहे ओहयमणसंकप्पो भवइ, विमणो होइ, ओहिणा जाणइ, सामी पुच्छिओ, एवं सर्व कहेइ, एस सेयणगस्त पुढभवो अभओ किर सामिं पुच्छइको अपच्छिमो रायरिसित्ति १, सामिणा उदायणो वागरिओ, अभ परं बद्धमवडा न पवयंति, ताहे अभएण रज्जं दिजमाणं न इच्छियं, पच्छा सेणिओ चिंतेइ-कोणियस्स रज्जं दिजिहित्ति हलस्स हत्थी दिनो विहलस्स देवदिनो हारो, अभएण पचयंतेण नंदाए य खोमजुयलं कुंडलजुयलं हलविल्लाणं दिण्णाणि, महया विभवेण अभओ समाऊओ पवइओ, अण्णया 1 तापसोटजा भनासैखापसे स्टे श्रेणिकस्य राशः कथितं तदा श्रेणिकेन गृहीतः, एषा सेचनकस्योत्पत्तिः । तस्त्र पूर्वभवः- एको धिग्जातीयो यज्ञं यजते, तख दासो यज्ञपाटे तेन स्थापितः स भगति-यदि शेषं मां दास्यसि तर्हि तिष्ठामि इतरथा न, एवं भवत्विति सोऽपि स्थितः शेषं साधुभ्यो ददाति देवायुर्निबद्धं देवलोकाच्युतः श्रेणिका पुत्रो नन्दिषेण जातः धिग्जातीयोऽपि संसारं हिण्डित्वा सेचनको जातः, यदा किल नन्दिषेण आरोदति तदोपहतमनः संकल्पो भवति विमनस्को भवति, अवधिना (विभङ्गेन ) जानाति, स्वामी पृष्टः पतत् सर्वे कथयति एष सेचनकस्य पूर्वभवः । अभयः किल स्वामिनंपृच्छति कोऽपश्चिमो राजर्षिरिति ?, स्वामिनोदायनो व्याकृतः, अतः परं बद्धमुकुटा न प्रवजिष्यन्ति तदाऽभयेन राज्यं दीयमानं नेष्टं पश्चात् श्रेणिकश्चितपति-कोणिकाय राज्यं दास्यते इति हल्लाय हस्ती दत्तः विलाय देवदत्तो हारो दत्तः, अभयेन प्रब्रजता नन्दायाः श्रीमयुगलं कुण्डलयुगलं चाम्यां दत्ते महता विभवेनाभवः समातृकः प्रवजितः, अन्यदा ------ प्रतिक्रम. योग० ५शि क्षायां वज्र स्वाम्यु० सेचनक पूर्वभवः मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४०], मूलसूत्र - [०१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्तिः ~ 1367 ~ ।।६८२||
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy